________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
561||८२७॥
यथा जेम, (च शब्द एवना अर्थमा छे.) जेवी रीते अग्नि, अरणी अग्निमंथन काष्ठ=मांधी प्रथम न देखाता छतां पण उपरना | उत्तराध्य
भाषांतर | उत्तरारणि काष्टना संयोगथी अग्नि उत्पन्न थाय छे. एकला अरणिकाष्ठमां प्रथम क्यांय अग्नि देखातो नथी. एपज क्षीरमां घृतः अध्य०१४
JE दुध पण प्रघम उठें करी पछी तेमां थोडी छाश नाखी चार पहोर मृधी जमावीये अने ते पछी मंथान रवैयावडे बलोवीये त्यारे JE) ॥८२७॥
JE तेमांथी पूर्वे अपतीत घी उत्पन्न थाय छे, एम महातिल सारातलमाथी यंत्रादिमयनना संयोगथी पूर्वे प्रत्यक्ष न देखायेलु तैल उत्पत्र | थाय छे, नीचेना काठनो संयोग न होय तो अरणिकाष्ठमांथी अग्निनी पेठे चैतन्यरूप जीवनो अभावज होय. १८
हवे आ दृष्टांतोथी कहेल अर्थनु उत्तर ते वे पुत्रो आपे छेनो इंदियगिज्झ अमुत्तभावा । अमुत्तभावा विय होइ निच्चो ।। अज्झत्थहेऊ नियओस्स बधो । संसारहे च वयंति बंधं | JI अमूर्तमणाने लीधे आ जारमा इन्द्रियोबडे ग्राह्य धतो नथी. पण अमूर्तपणाने लीधेज ते नित्य छे. आ आत्माने शरीरमा बध |
अध्यात्म हेतु-मिथ्यादि हेतुवाळो नियत-निश्चित छे, तेम बंधनेज संसारनो हेतु कहे छे. १९ ____ व्या०-हे तात! आयमात्मा अमूर्तभावादिद्रियग्राह्यो नो इति नास्ति, शब्दरूपरसगंधस्पर्शादीनामभात्वममृतत्वं, तस्मादमूर्तत्वादिद्रियग्राह्यो नास्ति. योऽमूर्तो भवति स इंद्रियग्राह्योऽपि न भवति, य इंद्रियग्राह्यो भवति | सोऽमूर्तोऽपि न संभवति, यथा घटादिः. पुनरयं जीवोऽमूर्तभावादपि नित्यो भवति. यद् द्रव्यत्वे सत्यमूर्त तन्नित्यं, DE] यथा व्योम. अथ कदाचित् कश्चिद्रक्ष्यति चेदयममूर्त आत्मा तदा कथमस्य बंधः ? तत्रोत्तरं वदतः-अस्य जीवस्य
शरीरे बंधो नियतो निश्चितोऽध्यात्महेतुर्वर्तते. कोऽर्थः? आत्मन्यधिकृत्य भवतीत्यध्यात्म मिथ्यात्वाविरतिकषाय
For Private and Personal Use Only