SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit ३६ थाय छे ते पण ध्यान दइ अवलोको, केटलाक जीवो पूर्वभवे देव थइने सौधर्म देवलोकमां नलिनी गुल्मविमानने विपये एकत्र | J& उत्तराध्य भाषांतर यनसूत्रम् | निवास करी पोताना पुण्य प्रकृतिरूप पुराण=पुरातन पूर्वजन्मोपार्जित कर्मना शेषने लीधे ते छये जीवो इपुकार नामथी प्रख्यात, [DE अध्य०१४ अतिसमृद्धि धनधान्यादि पूर्ण देवलोक जेव। रमणीय पुरातन पुरमा उदग्र उत्कट क्षत्रियादि कुळमां उत्पन्न थया. आ छये जीवो 116 ॥८१०॥ इषुकार पुरमा अवतरीने संसारभय चतुर्गतिमां भटकवारूप संसारना भयथी उद्वेग पामीने तेज टाणे भोगोनो त्याग करी जिनेंद्र| |८१०॥ कथित ज्ञानदर्शना चारित्ररूप=मार्ग-जन्मजरा मृत्यु भयने टाळनार मोक्ष मार्गने प्रपन्न पाम्या. ३ पुमत्तमागम्म कुमारदोवि । पुरोहिओ तस्स जसा य पत्ती ।। विसालकित्ती य तहेसुयारो । रायत्य देवी कमलावइ य IIMI पुरुषपणाने पामीने ए बेय कुमार थया, पुरोहित तथा तेमी यशा नामनी पत्नी तथा विशाळ कीर्तिमान् इषुकार राजा तथा आ|| भयमांज देवी [राजानी राणी थपली] कमलावती: एम ए छये जीवो उत्पन्न थया. ३ __ व्या०-तेषां षण्णामपि पृथक भेदं दर्शयति सूत्रकारः-तेषां षण्णां मध्ये द्वौ जीयौ गोपौ तु पुंस्त्वमागम्य पुरुषवेदत्वं प्राप्य कुमारी जाती, भृगुव्राह्मणस्य पुत्रौ समुत्पन्नौ. अत्र कुमारत्वेन एवमुक्तो. यौ हि अपरिणीतावेव दीक्षा जगृहतुः तृतीयो जीवः पुरोहितो भृगुनामा ब्राह्मणश्वासीत्. तद्भार्या यशानाम्नी चतुर्थो जीवः तथा विशाला विस्तीर्णा कीर्तिर्यस्य स विशालकीर्तिः, एतादृशा इपुकारनामा राजा पंचमो जीवः. च पुनरिह राज्ञो भवे एव तस्यैव राज्ञो देवी भ राज्ञी कमलावती जातेति षष्टो जीवः. एते षडपि जावाः स्वस्वायुःक्षये च्युत्वा केचिदग्रतः, केचितत्पश्चात्पूर्वसंबंधेन | एकत्र नगरे मिलिता इत्यर्थः ॥ ३ ॥ For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy