________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
| ॥६०३॥
पंचाल देशनो राजा ब्रह्मदत्त चक्रवर्ती ते साधुना वचनो न करीने-न स्वीकारीने, अनुत्तर कामभोगी भोगवीने अनुतर नरकमा प्रविष्ट उत्तराध्ययनसूत्रम्
19 थया. [सेना कर्म भारे होवाधी साधुना वचनने अवकाश न मळ्यो.] ३४ ।।
_ व्या०-पांचालदेशानां राजा पांचालराजो ब्रह्मदनश्चक्रवर्तिरप्यनुत्तरे सकलनरकावासेभ्य उत्कृष्टे अप्रतिष्टान1८०३|| 26 नाम्नि प्रविष्टस्तत्रोत्पन्न इत्यर्थः. किं कृत्वा ? अनुत्तरान् सर्वोत्कृष्टान् कामभोगान् भुंक्त्वा. पुनः किं कृत्वा ? तस्य
चित्रजीवसाधोर्वचनुमुपदेशवाक्यमकृत्वा. निदानकारकस्य नरकगतिरेव. तस्य गुरुकर्मत्वान्न साधोरुपदेशावकाशो जात इत्यर्थः ॥ ३४॥
पांचालदेशना राजा ब्रह्मदत्त चक्रवर्ती अनुतर=सकळ नरकवास करतां उत्कट अप्रतिष्ठान नामना नरकमा उत्पन्न थयो. केप करीने ? अनुत्तर सर्वोत्कृष्ट कामभोगो भोगवीने बळी | करीने ? ते चित्र साधुनां वचन उपदेश वाक्यो न करीने निदानकारPF कने नरकगतिज मळे. ३४ .
चित्तोवि कामेहिं विरत्तकामो । उदग्गचारित्ततवो महेसी।। अणुत्तरं संजम पालइत्ता । अणुत्तरं सिद्धिगई गओत्ति बेमि कामभोगथी जेनी अभिलापण निवृत्त थइ छे तथा उदन-मुण्य साधुओ चार अने तपवाळा महर्षि चित्रमुनि पण अनुत्तर-सवोत्कृष्ट समय पाळीने अनुत्तर-सर्वाधिक सिद्धि गतिने पाम्या. ३५
व्या-चित्रोऽपि पूर्वभवचित्रजीवसाधूरपि महर्षिर्महामुनिरनुत्तरं सर्वोपरिवर्तिसिद्धिस्थानं गतः. किं कृत्वा ? अनुत्तरं जिनाज्ञाविशुद्धं सप्तदशविधं संयम पालयित्वा. कथंभूतः स साधुः कामेभ्यो विरक्तकामः, भोगेभ्यो विर
For Private and Personal Use Only