SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययनसूत्रम् [जहा] जेम (राइगणाणं अचए) रात्रि वीती गया पछी [पंहुअए) पाकी गयेल (दुमपत्ताए) वृक्ष पांद? (निवडइ) पडी जाय छे (पव) एज प्रमाणे (मणुआण) मनुष्योनु (जीविअं) जीवितआयुथ्य क्षीण थाय छे तेम (गोअम) हे गौतम ! (समय) एक समय मात्र पण (मा पमायए) प्रमाद करवो नहि. १ भाषांतर र अध्य०१० ॥५९७॥ ॥५९७॥ व्या०-भगवान् श्रीमहावीरदेवो गौतमस्वामिनमुद्दिश्यान्यानपि भव्यजीवानुपदिशति-हे गौतमैवमनेन दृष्टांतेन मनुजानां मनुष्याणां जीवितं जानीहि? त्वं समय समयमात्रमपि मा प्रमादीः? प्रमादं मा कुर्याः? अत्र समयमात्रग्रहणमत्यंतप्रमादनिवारणार्थ, अनेन केन दृष्टांतेन? तद् दृष्टांतमाह-यथा रात्रिगणानामत्यये गमने, रात्रीणां गणा रात्रिगणाः कालपरिणामा रात्रिदिवससमूहास्तेषामत्ययेऽतिक्रमे पांडुरक दृमपत्रकं पकं वृताच्छिथिलपायं पर्ण निपतति, तथैव दिनानामत्यये आयुर्लक्षणे ते शिथिले जाते सति जीवितं शरीरं पतति, जीवो जातो यस्मिंस्तज्जीवितं शरीरमित्यर्थः, जीवितस्य कालस्य विनाशाभावात, जीवितशब्देन शरीरमुच्यते. यदाह नियुक्तिकारः-परियत्तिय लावन्नं । चलंति संधि मुअंति विंटग्गं ।। वसणं पत्त पत्तं । काले पत्ते भगइ गाहं ॥ १॥ जह तुज्झे तह | अम्हे । तुज्झेवि अहो हिआ जहा अम्हे ।। अप्पाहेइ पडतं । पंडुअपत्तं किसलयाणं ॥२॥ न विअस्थि नवि अ होही । उल्लावो किसलपंडुपत्ताणं ॥ उवमा खलु एस कया। भवियजणा वियोहणट्ठाए ॥ ३ ॥ यथा हि किसलयानि पांडपत्रेणानुशिष्यते तथान्योऽपि यौवनगर्वितोऽनुशासनीयः ॥ १॥ अथायुषोऽनित्यत्वमाह For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy