________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
JU
Acharya Shri Kailassagarsuri Gyanmandir
गमेषु बालानां निर्विवेकाणामभिरामा बालाभिरामास्तेषु, मूर्खा हि विषयेषु रज्यंते. पुनः कीदृशेषु कामगुणेषु? दुःखाउत्सराध्यवहेषु दुःखदायकेषु. कीदृशानां भिक्षुणां? तपोधनानां तप एव धनं येषां ते तपोधनास्तेषां. पुनः कीदृशानां ? शील
INE भाषांतर यनमश्रम Jt गुणे रतानां, शीलस्य गुणा गुणकारिणो नवविधगुप्तयस्तेषु रता आसक्तास्तेषां. ॥ १७ ॥
अध्य०१३ ॥७८९॥
हे राजन् ! विरक्त काम-कामथी विरक्त थयेला, अर्थात् निर्विषय भिक्षु साधुओने जे मुख होय छे ते सुख कामगुण-शब्दादि ७८९॥ IG: इन्द्रिय मुखोमा कामी पुरुषोने होतुं नथी. काम गुणो केवा? बाल-विवेकहीन जनोने अभिराम मनोहर लागता; तेवा विषयोमां
मूर्ख जनोज अनुराग राखे छे. वळी ते कामगुणो केवा ? दुःखवाइ दुःखदायक भिक्षु केवा ? तपोधन एटले जेओने तप एज धन छे IN// बळी ते केवा ? शीलगुण गुणकारी नवविध गुप्तिश्रोमां रत=निरंतर आसक्त रहेनारा. १७
नरिंद जाई अहमा नराणां । सोवागजाई दुहओ गयाणं । जहिं वयं सर्वजणस्सवेसा । वसीय सोगनिवेसणेसु॥१८DE (नरिद) हे राजा! (सोवागजाइ) चंडाळनी जातिने [गयाण] प्राप्त थयेला (दुद्दओ) बन्नेनी (नराण) मनुष्यो मध्ये (अहमा) अधम (जाइ) 06 जाति हती (जहि) जे जातिमा (सव्वजणस्सवेसा) द्वेषी [वयं आपणे चन्ने [सोबाग निवेसणेसु चंडाळना घरे (वसीम) वस्या हता.
____ व्या०-हे नरेंद्र ! नराणां मनुष्याणां मध्ये अधमा निद्या जातिः श्वपाकस्य चांडालस्य जातिवर्तते, सा जातिईBE योरपि आवयोगता प्राप्ता, णं इति वाक्यालंकारे, यस्यां जातौआवां सर्वजनस्य देष्यौ अभूय. श्वपाकनिवेशनेषु DE1 चांडालगृहेषु वसीग आवामवसाव. ॥ १८ ॥
हे नरेन्द्र ! नर-मनुष्योना मध्यमां अधमनिंद्य जाति श्वपाक-चांडालनी छे ते जाति आपण वेयने गत-माप्त घइ हती ने !
For Private and Personal Use Only