________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सराध्यपनसूत्रम्
॥७७६॥
ध्या०-ब्रह्मदत्तचक्रवर्ती भ्रातरं बहुमानेन मनसो रोगेण इदं वचनमब्रवीत्. कधंभूतः चक्रवर्ती? महद्धिकः संप्रा- 17
भाषांतर तषड़खंडराज्यः, पुनः कथंभूतो ब्रह्मदत्तः? महायशाः, महद् यशो यस्य स महायशा भुवनत्रयप्रसिद्धः ॥ ४ ॥
अध्य०१३ ब्रह्मदत्त चक्रवर्ती भ्राताने बहुमान-मनना अनुरागथी आ वचन बोल्या. केवा चक्रवत्तों? महर्द्धिक छ खंडर्नु राज्य जेने माप्त थयेल छे तेवा. वळी ते ब्रह्मदत्त केवा ? महायशा=जेनुं यश महोटुं छे; अर्थात् त्रणे भुवनमा प्रसिद्ध. ४
॥७७६॥ • आसि मो भायरा दोविं। अन्नमन्वसाणुगा ।। अन्नमन्नमणुरत्ता । अन्नमाहिएसिणो ॥ ५॥ (दो वि) आपणे बन्ने [भायरा] भाइओ (अन्नमन्नवसाणुगा) परस्पर एकबीजाने वशवर्ती (आसीमो) हता, तथा (अन्नमन्नमणुरत्ता) परस्पर प्रीतियुक्त हता तथा (अन्नमन्नहिएसीणो) परस्पर हितैषी इता. ५
मो इति आवां द्वावपि भ्राततिरौ आसि आस्व, पूर्वजन्मन्यावामुभौ भ्रातरावभवावेत्यर्थः कथंभूतो दौ? अन्योन्यवशानुगौ, अन्योन्यं परस्परं वशमनुगच्छत इत्यन्योन्यवशानुगावन्योन्यवशवर्तितावित्यर्थः. पुनः कथंभूतो? अन्योन्यमनुरक्तौ परस्परं स्नेहवतो. पुनः कीदृशौ? अन्योन्यं हितैषिणौ परस्परं हितवांछको, एतादृशावभवावेत्यर्थः. अत्र मुहर्मुहरन्योन्यग्रहणं चित्ततुल्यतात्यादरख्यापनार्थ. ॥ ५॥
मो आपणे बेय-पण भाइओ हता; पूर्व जन्ममां आपणे बन्ने भाइओ हता. केवा भाइओ? अन्योन्यवशानुग, एक बाजाने वश्य रही एक बीजानी पाछळ अनुसरनारा पुनः केवा ? अन्योन्य अनुरक्तपरस्पर स्नेहवाळा तथा अन्योन्य हितैषी, एक बीजानु |हित बांछनारा, आपणे बेय आवा हता. आमां वारंवार अन्योन्य शब्द आव्या तेनुं तात्पर्य एवं छे के-आपण बन्ने एक चित्र हतं
Uploadलालाखालाका
تكليفيا والاشكال انه لالا لاكتشافاة الشلالات
For Private and Personal Use Only