SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्सराध्यपनसूत्रम् ॥७७६॥ ध्या०-ब्रह्मदत्तचक्रवर्ती भ्रातरं बहुमानेन मनसो रोगेण इदं वचनमब्रवीत्. कधंभूतः चक्रवर्ती? महद्धिकः संप्रा- 17 भाषांतर तषड़खंडराज्यः, पुनः कथंभूतो ब्रह्मदत्तः? महायशाः, महद् यशो यस्य स महायशा भुवनत्रयप्रसिद्धः ॥ ४ ॥ अध्य०१३ ब्रह्मदत्त चक्रवर्ती भ्राताने बहुमान-मनना अनुरागथी आ वचन बोल्या. केवा चक्रवत्तों? महर्द्धिक छ खंडर्नु राज्य जेने माप्त थयेल छे तेवा. वळी ते ब्रह्मदत्त केवा ? महायशा=जेनुं यश महोटुं छे; अर्थात् त्रणे भुवनमा प्रसिद्ध. ४ ॥७७६॥ • आसि मो भायरा दोविं। अन्नमन्वसाणुगा ।। अन्नमन्नमणुरत्ता । अन्नमाहिएसिणो ॥ ५॥ (दो वि) आपणे बन्ने [भायरा] भाइओ (अन्नमन्नवसाणुगा) परस्पर एकबीजाने वशवर्ती (आसीमो) हता, तथा (अन्नमन्नमणुरत्ता) परस्पर प्रीतियुक्त हता तथा (अन्नमन्नहिएसीणो) परस्पर हितैषी इता. ५ मो इति आवां द्वावपि भ्राततिरौ आसि आस्व, पूर्वजन्मन्यावामुभौ भ्रातरावभवावेत्यर्थः कथंभूतो दौ? अन्योन्यवशानुगौ, अन्योन्यं परस्परं वशमनुगच्छत इत्यन्योन्यवशानुगावन्योन्यवशवर्तितावित्यर्थः. पुनः कथंभूतो? अन्योन्यमनुरक्तौ परस्परं स्नेहवतो. पुनः कीदृशौ? अन्योन्यं हितैषिणौ परस्परं हितवांछको, एतादृशावभवावेत्यर्थः. अत्र मुहर्मुहरन्योन्यग्रहणं चित्ततुल्यतात्यादरख्यापनार्थ. ॥ ५॥ मो आपणे बेय-पण भाइओ हता; पूर्व जन्ममां आपणे बन्ने भाइओ हता. केवा भाइओ? अन्योन्यवशानुग, एक बाजाने वश्य रही एक बीजानी पाछळ अनुसरनारा पुनः केवा ? अन्योन्य अनुरक्तपरस्पर स्नेहवाळा तथा अन्योन्य हितैषी, एक बीजानु |हित बांछनारा, आपणे बेय आवा हता. आमां वारंवार अन्योन्य शब्द आव्या तेनुं तात्पर्य एवं छे के-आपण बन्ने एक चित्र हतं Uploadलालाखालाका تكليفيا والاشكال انه لالا لاكتشافاة الشلالات For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy