SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१३ ॥७७४॥ पुरिमताल नगरने विषये विशाळ विस्तारवाळा एक श्रेष्ठि शेठीयाना कुळमां श्रेष्ठीनो पुत्र थइ जनम्यो अने तेणे प्रव्रज्या गृहण करी. उत्सराध्ययनसूत्रम् कैपिल्लंमि य नयरे । समागों दोवि चित्तसंभूगा ॥ सुहदुक्खफलविवागं । केहंति ते इक्कमिकस्म ॥ ३ ॥ | (कपिल्लम्मि अ) कांपील्य (णयरे) नगरमा (चित्तसंभूया) चित्र अने संभूत (दो वि) बन्ने (समागया) एकठा थयां त्यां (ते) ते बन्ने | ॥७७४|| FI(इकमिकस्स) एक बीजाने (सुहदुक्खफल विवर्ण) सुखदुःखना फळना विपाकने (कहति) कहे छे, ___ व्या०-अथ स चित्रजीवो गृहीतदीक्षः समुत्पन्नजातिस्मृत्यादिज्ञानो बिहरन् कांपिल्ये नगरे समागतः. तत्रैव | कांपिल्ये ब्रह्मदत्तोऽपि लब्धचक्रवर्तिपदस्तिष्टति. एकदा स देवोपनीतमंदारकल्पवृक्षाणां मालासाधर्म्य दृष्ट्वा समुत्पन्नजातिस्मृतिरभूत्. तदा च ब्रह्मदोन-आस्व दासौ मृगौ हंसौ । मातंगावमरौ तथा ।। इति श्लोकाध स्वबंधुसंबंधगर्भित कृत्वा नगरे उद्घोषणा कारिता, यः कश्चिदग्रेतनं श्लोकाध पूरयति, तस्मै वांछितं ददामि, राज्याधं ददमि. अस्मिन्नेBalवावसरे भ्रातृयोधनार्थ समागतेन चित्रजीवसाधुना-इमा नौ षष्टिका जाति-रन्योन्याभ्यां वियुक्तयोः॥१॥ इति श्लोकोत्तरार्ध पूरितं. तद्वनमध्ये अरघभ्रामकेण आरामिकेण साधुमुखेन श्रुत्वा राज्ञोऽग्रे उक्तं. राजापि श्रुत्वा मूछी JE प्राप. ततो राज्ञा पृष्टेन कुहितेन च तेनोक्तं मया श्लोकाध पूरितं नास्ति. किंत्वारामे कायोत्सर्गस्थितेन एकेन साधुना पूरितं. ब्रह्मदत्तचक्रधरेण श्लोकपूरणात् ज्ञातोऽयं साधुर्मम भ्राता. ततो राजा मुनिसमीपे गतः, अत एव सूत्रकारेणोक्तं, कांपिल्ये नगरे द्वावपि चित्रसंभूतजीवी चक्रवर्तिमुनीश्वरी समागतो, एकत्र मिलितो तो च सुखदुःखफलविपाकं सुकृरतस्कृतकर्मानुभावरूपं एकैकस्य परस्परं कथयताम इत्यध्याहार्य ॥ ३ ॥ For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy