________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Tarl ततः स संभूतसाधुः पद्मगुल्मविमाने नलिनगुल्मविमाने उत्पन्नः. ततश्च नलिनगुल्मविमानात् संभूतजीवो ब्रह्मराज्ञो उत्तराध्य
भार्या चुलनी, तयोः पुत्रत्वेन ब्रह्मदत्त इति नान्ना उत्पन्नः. इति ॥१॥ पनसनम
1B भाषांतर
अध्य०१३ ___खलु-निश्चये जाति-चांडालजातिथी पराजित पराभव पामेलो सर्वे ठेकाणेथी काही मेलातो चित्रनो न्हानो भाइ संभूत, दीक्षा ॥३७३॥ ग्रहण करी हस्तिनापुरमां चक्रवर्तीनी स्त्रीना केशनो वंदन करता स्पर्श थवाथी तेणे चक्रवर्ती पदनी प्रार्थनारूप निदान [निया[]
॥७७३॥ | कर्यु. ते पछी ते संभूत साधु पद्मगुल्म विमानमाथी च्युत थइने चुलनी नामनी ब्रह्मराजानी भार्यामां पुत्ररूपे ब्रह्मदत्त एवा नामInsi वाळो उत्पन्न थयो. १ ___कंपिल्ले संभूओ। चित्तो पुण जाओ पुरिमतालमि ॥ सिडिकुलंमि विसाले । धम्म सोउँण पब्वैइओ॥२॥
(कपिल्ले) कांपील्यनगरमा (स'भूओ) संभूतनो जीव थयो, (पुण) वळी (चित्तो) चित्रनो जीव (पुरिमतालम्मि) पुरिमताल नगरीने | विषे (विसाले) विशाळ एवा (सिट्टिकुलम्मि) श्रेष्टीना कुळमां (जाओ) उत्पन्न थयो स्यां (धम्म) धर्म (सोऊण) सांभळीने (पब्वarll इओ) प्रव्रज्या लीधी. २
व्या०-कांपिल्ये नगरे ब्रह्मराजा, तद्भार्या चुलनी, तयोः पुत्रः संभूतजीवो ब्रह्मदत्तः. संजातः. चित्रश्चित्रजीव: पुनः पुरिमतालनगरे विशाले विस्तीर्णे एकस्मिन् श्रेष्टिनः कुले श्रेष्टिपुत्रः संजातः. स च चित्रजीवस्तत्र प्रेष्टिपुत्रत्वेन समुत्पद्य अनुक्रमेण तारुण्ये धर्म श्रुत्वा प्रव्रजितः प्रव्रज्यामग्रहीत. ॥२॥
कांपिल्य नगरने विषये ब्रह्मराजा, तेनी भार्या चुलनी, ते बेयनो पुत्र संभूत जीव ब्रह्मदत्त थइ अवतो. चित्र जीव वळी
For Private and Personal Use Only