SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir ॥७७०॥ ३ महोटुं दुःखदायी नीवडे; एटला माटे हुँ तो तेवा मुखनो त्याग करवा मागु छ.' आवी रीते मुनिये वारंवार कह्या छतां पण ज्यारे ३८ उत्तराध्य BE चक्रवर्ती प्रतिबुद्ध न थया त्यारे मुनिये धार्यु के-हवे में जाण्यु पूर्वभवमा सनत्कुमार चक्रवर्तीनी सुन्दररत्नभूत राणीना केश स्पर्श Je यनसूत्रम् JE अध्य०१३ थवाथी अंतःकरणमा उद्भवेला उत्कट अभिलाषने लीधे आपणे संभृत भवमां में वार्या छतां चक्रवत्तिनी पदवीन निदान [नियाj] ॥७७०11]EE कयु तेनुंज आ फळ थयुं छे ए कारणथीज आनो दृढ दुष्ट अध्यवसाय छे के जे जिनवचनोथी असाध्य छे.' आम मनमा विचारी राजानी उपेक्षा करी मुनिए बिहार कर्यो, अने क्रमे करी मोक्षे गया. चक्रीनो पण राज्य सुखो अनुभवतां केटलोक काळ व्यतीत थयो.स ___अन्यदैकेन पूर्वपरिचितेन द्विजातिनोक्तोऽसौ, भो राजाधिराज! ममेदृशी वांछा समुत्पन्नास्ति यच्चक्रिभोजनं JE जे. चक्रिणोक्तं भो द्विज! मामकं भोजकं भोक्तुं त्वमक्षमः, यतो मां विहाय मोजनमन्यस्य न परिणमिति. ततो ब्राह्मणेनोक्तं धिगस्तु ते राज्यलक्ष्मीमाहात्म्यं, यदनमात्रदानेऽप्यालोचयसि. नतश्चक्रिणा तस्य भोजनमंगीकृतं. स्वगृहे निमंध्य भोजनदानेन भोजितवासी भार्या पुत्रस्नुषादुहितपौत्रादिकुटुंबान्वितः. भोजनं कृत्वा स स्वगृहे गतः. रामावत्यंतजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो महामदनवेदनानष्टचित्तः प्रवृत्तोऽकार्यमाचरितुं द्विजः. JEद्वितीये दिने मदनोन्मादोपशांतः परिजनस्य निजमास्यं दर्शितुमपारयन् निर्गतो नगरात्स द्विज एवं चिंतयामास. अनि मित्तवैरिणा चक्रिणाहं विडंचित'. अमर्ष वहता तेन द्विजेन वने भ्रमता एकोऽजापालको दृष्टः, स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् लक्ष्यवेधी वर्तते. द्विजेन चितितं मद्विवक्षितकार्यकरोऽयमिति कृत्वोपरितस्तेन दानसन्मानादिभिः, कथितस्तेन स्वाभिप्रायोऽस्य रहसि. तेनापि प्रतिपन्नः, अन्यदा गृहानिर्गच्छतो ब्रह्मदत्तस्य कुड्यंतरिततनुनानेन अमोघ For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy