________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagersuri Gyanmandir
13 घटमाळ कर्षकने थपाट मारवा मांड्या त्यारे मार खातो ते आरपट्टिक-वोल्यो के-आ वे पद कंइ में नथी पूर्वी किंतु वनस्थित
ne भाषांतर उत्तराध्य एक मुनिए उच्चार्या ते हु बोल्यो .' 'आ माणस कंइ पलाप करे छे' एम मानी तेने काढी मूक्यो. राजाने ज्यारे मूर्छा उतरी त्यारे पनसूत्रम्
अध्य०१३ पूर्वभवनो भाइ मुनि थइ अत्रे आव्यो छे एम सांभळी तेनी भक्ति तथा स्नेहथी जेनुं चित्र आकर्षायेल छे एवा चक्रवर्ती पोताना ॥७६८॥ | परिकर सहित नगर बहार नीकल्या. उद्यानमा आवी ते मुनिने जोइ वंदन करी आगळ बेठा. मुनिए धर्मदेशना शिरु करी-संसारनी ॥७६८॥
निर्गुणता दर्शावी, कर्मोनुं बंध हेतुत्व वर्णव्यु. मोक्षमार्गनी प्रशंसा करी तथा शिव सौख्य-मुक्तिसुखनो अतिशय कह्यो. आ देशना | | सांभळी सभा छक थइ गइ...
ब्रह्मदत्तस्त्वभावित एवमाह, भगवन् ! यथा स्वसंगसुखेन वयमाहादितास्तथा राज्यस्वीकारेण सांप्रतमस्मानाहादयंतु. पश्चादावां तपः स्वयमेव करिष्यावः, एतदेव वा तपसः फलं. मुनिराह युक्तमेवेदं वचो भवतामुपकारोद्यतानां.
परिमयं मानुष्यता दुर्लभा, सततं पतनशीलमायुः, श्रीश्च चंचला, अनवस्थिता धर्मबुद्धिः, विषया विपाककटवः, विषJE यासक्तानां च ध्रुवो नरकपातः, दुर्लभं पुनर्मोक्षबीजं विरतिरत्नं, तयागान्नरकपातहेतुः कतिपयदिनभावि राज्याश्रPEवणं न विदुषां चित्तमाहलादयति. ततः परित्यज्य कदाशयं प्राग्भवानुभूतदुःखानि स्मर? पिय जिनवचनामृतरस? संचर
तदुक्तमार्गेण? सफलीकुरु मनुष्यजन्मेति. । ब्रह्मदत्तने कंइ असर न थइ, ते बोल्या के-'हे भगवन् ! जे आपे आपना समागम सुखे करी अमने आढादित कयों तेम ३ राज्य स्वीकारीने हमणा अमने हर्षित करो, पश्चात् आपणे बेय स्वयं तप करीशू, आ राज्य पण तपनुंज फळ छे.' मुनि वोल्या
For Private and Personal Use Only