________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Je जाणमांज छे. ते समये आपनी पांसेथी आचीने पुष्पवतीए अमारा भाइना वधनो वृत्तांत अमने कह्यो तेना शोकना आवेगथी अमेJE उत्तराध्य
भाषांतर | रोबा मांडयुं त्यारे पुष्पवतीये मधुर वचनो बडे अमने रोता राख्या, पछी शांकरी विद्याना बळथी तेणे अपने कबुके-आ तमारा पनसूत्रम्।
अध्य०१३ भाइनो वध करनार ब्रह्मदत्त चक्रवर्ती थशे, तमने पेला चारण मुनिमां वचन याद नथी आवतां? आ वचन सांभळतांज अमारा अंतः॥७५६॥ करणमां प्रेम संचार थवाथी अमे तेनी बात मानी. पण स्नेहरसमा भ्रांत बनेली पुष्पवती बालिकाये राती पताका न लेतां धोळी र ॥७५६||
JE पताका चलावी ते जोतांज तमे क्यांक अन्यस्थाने जता रह्या. नानाविध गामोमां आकरोमां नगरोमां अमे भम्यां पण क्यांप तमने
न दीठा तेथी अत्यंत खिन्न बनी अमे अहीं आबी रह्यां. आ टाणे अतर्कित सुवर्ण लाभ समान आपनुं दर्शन थयु; माटे-हे महाभाग्यवान् ! पुष्पवतीना प्रसंगने याद करी अमाउं पण अभीष्ट सिद्ध करो. आवां वचन सांभळी कुमारे हर्षपूर्वक तेओनी प्रार्थना मान्य करी गांधर्व विवाहथी ते बन्नेनुं पाणिग्रहण कयु.
एकरात्रो ताभ्यां सममुषित्वा प्रभाते कुमारस्तयोरेवमुवाच, युवां पुष्पवत्या समीपं गच्छतं, तया समं च ताव. JE स्थातव्यं यावन्मम राज्यलाभो भवति. एवं श्रुत्वा ते गते. तावत्कुमारो न तद्भवलगृहं न तं परिजनं च पश्यति,
चितितवांश्च एषा विद्याधरीमायेति चितयन रत्नवत्तीगवेषणनिमितं स तापसाश्रमाभिमुखं गतः. न च तत्र तेन रत्न
वती दृष्टा, न चान्यः कोऽपि पुरुषो दृष्टः. ततः कं पृच्छामीति विचार्य स इतस्ततः पश्यति, तावदेको भद्राकृतिः पुरु5षस्तत्रायाता, कुमारेण स पृष्टः, भो महाभाग! एवंविधरूपनेपथ्या एका स्त्री मयात्र मुक्ता, कल्येऽद्य वा त्वया सा
| दृष्टा! तेन भणितं पुत्र! त्वं किं तस्या रत्नवत्या भर्ता? कुमारो भणति एवं. तेन भणितं कल्ये सा मया रुदंताटा,
For Private and Personal Use Only