________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य- नभोजनादिचिंतां कुर्वत्यावावां तिष्टावा. अन्यदास्नभ्रात्रा पृथिवीं भ्रमता दृष्टा, कुमार! भवन्मातुलपुत्री पुष्पवती पनमूत्रम कन्यका. तद्रूपाक्षिप्तचित्तस्तां हत्या आगतः, परं तदृष्टि सोदुमक्षमः, स विद्या साधयितुं गतः. अतःपरं वृत्तांता र भाषातर
अध्या ॥७५५
युष्माकं ज्ञानगोचरोऽस्ति. तस्मिन् काले भवदंतिकादागत्य पुष्पवत्या आवयोतवधवृत्तांतः कथितः. ततः शोकभरेग आवां रोदितुं प्रवृत्ते, मधुरवचनैश्च पुष्पवत्या रक्षिते. तदा आवां शंकरीविद्यया एवं वक्तुं प्रवृत्ता, असौ भ्रातृवधकारी 1७५५ ब्रह्मदत्तश्चक्रवर्ती भविष्यति, युवां मुनिवचनं किं न स्मरथः? एतचनमाकार्य आवाभ्यां जातानुरागाभ्यां मानितं, परं पुष्पवत्या बालिकया स्नेहरसंभ्रांतया रक्तपताकां विहाय श्वेतपताका चालिता. तदर्शनानंतरं त्वमन्यत्र कुत्रापि गतः, नानाविधनामाकरनगरादिषु भ्रमंतीभ्यामावाभ्यां त्वं चिन्न दृष्टः ततो विखिन्ने आवामिहागते. सांप्रतमतर्कितहिरण्यसमं तव दर्शनं जातं. ततो हे महाभाग ! पुष्पवतीव्यतिकरं स्मृत्वा कुरु अस्मत्समीहितं. एवं श्रुत्वा कुमारेण || | सहर्ष मानितं. गंधर्व विवाहेन तयोः पाणिग्रहणं कृतं. ___आ वखते अमे येय बेनोए कहा के-हे तात ! हमणांज आ साधुओए संसारनुं स्वरूप तो का, माटे जे विषयसुखनो आगो
परिणाम आवे तेवा सुखथी कंद भयोजन नथी. पिताए अमो बन्ने नुं वचन कबूल राख्यु. भ्रातृस्नेहने लीधे अमे बन्ने बेनोए स्वJ6/देह सुखनां कारणो त्यज्यां अने भाइनांज स्नान भोजनादि चिंतामा लागी रह्यां एक समये ए अमारा भाइए पृथिवीमां फरतां फरतां JE JE | हे कुमार! तमारा मामानी पुत्री पुष्पवती कन्या दीठो तेना रूपथी विक्षिप्त चित्त बनी तेनुं हरण करी उपाडी आव्यो, परंतु ते
कन्यानी दृष्टिनुं तेज सहन न थइ शकबाथी तेने स्ववश करवा ते विद्या साधवा माटे गयो. हवे पछीनो वृत्तांत तो सपळो आपनी
For Private and Personal Use Only