SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्यपनसूत्रम् ॥७४७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | वेषणाय प्रेषिताः संति, नगरस्वामिना चावयोर्ग्रहणोपायः कारितोऽस्ति, एतादृशी लोकवार्ता वहिः श्रुता सागरद| तेन एतद्वयतिकरं श्रुत्वा तौ द्वावपि भूमिगृहे गोपितो. रात्रिः पतिता, कुमारेण सागरदत्तस्य भणितं तथा कुरु ? यथावामपक्रमावः एतदाकर्ण्य सागरदत्तस्ताभ्यां द्वाभ्यां सह नगरावहिर्निर्गतः स्तोकां भूमिं गत्वाऽनिच्छंतमपि सागरदतं बलान्निवर्त्य कुमाररधनु द्वावपि गंतुं प्रवृत्तौ पथि गच्छद्द्भ्यां ताभ्यां यक्षायनमोद्यानपादपांतरालस्थिता प्रह | रणसमन्वितरथवरसमीपस्था एका प्रवरमहिला दृष्टा ततस्तया समुत्थाय सादरं तौ भणितो, किमियत्यां वेलायां भवतौ समायाती? इति तस्या वचः श्रुत्वा कुमारः प्राह, भद्रे ! को आवा? तयोतं त्वं स्वामी ब्रह्मदत्तोऽयं च वरधनुः कुमार इति. एक दिवसे बहारथी आवीने वरधनुए कछु के- आ नगरना राजा पांसे दीर्घनृपे पोताना नोकरीने आपणने गोतवा माटे मोकल्या छे अने आ नगरना स्वामीये आपणने पकडवा माटे उपायो योज्या छे. आवी लोकवार्त्ता में बहारथी सांभळी. सागरदत्त | शेठे आ हकीकत सांभळीने बन्ने कुमारीने पोताना घरना भोंयरामां संताड्या. रात्र पडी त्यारे कुमारे सागरदत्तने का' 'तमे एवी गोठवण करो के अमे अहींथी भागी नीकळीए. आ वचन सांभळीने आ बेय कुमार साथै नगरनी बहार नीकल्या, थोडेक दूर जतां पाछा वळवा न इच्छता सागरदत्त ने बलात् = पराणे = पाछा वाळी कुमार तथा वरधनु बेय चालता थया. मार्गमां आगळ चालतां तेओए यक्षस्थानना उद्याननी अंदर वृक्षोना वचमां हथीयार युक्त रथना समीपमां बेठेली एक उत्तम स्त्री दीठी. ते स्त्रीए उभा थइ आदर पूर्वक ते बेय कुमारोने कहां के केम आटलीज वारमां आप बन्ने अहीं आवी पहोंच्या? आबुं तेणीनुं वचन सांभळी कुमार For Private and Personal Use Only 毛毛羌美美美美美的 भाषांतर अध्य० १३ 1.68611
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy