________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
॥७४६॥
समुच्छ्वसितरोमकूपया भणितं, भगवति ! तव प्रसादेन सर्व भव्यं भविष्यति, किंतु तस्य विश्वासनिमित्तं वुद्धिलउत्तराध्य
व्यपदेशेन इमं हाररत्नं करंडके प्रक्षिप्य ब्रह्मदत्तराजनामांकितलेखसहितं कृत्वा कस्यचिद्धस्ते प्रेषय? ततो मया कल्ये पनमूत्रम्
तथा विहितं, एष लेखव्यतिकरः सर्वोऽपि मया तव कथितः, सांप्रतं प्रतिलेखं देहि ? ततो मपापि तस्याः प्रतिलेखो ॥७४६॥ दत्तः, तन्मध्ये चेदृशी गाथा लिखितास्ति-गुरुगुणवरधणुकलिओ । तं माणिओ मुणइ बंभदत्तोवि ।। रयणवई रयण
मई । चंदोवि य चंदमा जोगो ॥१॥ इदं वरधनूक्तमाकर्ण्य अदृष्टायामपि रत्नवत्यां परमप्रेमवान् कुमारो जात.. तदर्शनसंगमोपायमन्वेषमाणस्य कुमारस्य गतानि कतिचिदिनानि.
गइ काले वळी तेने विशेष आश्वासन देवा में कल्पित वचनज कही दीधु के-'हे वत्से ! ते ब्रह्मदत्त कुमार दीठो' त्यारे | तेना रुंबाडांना कळीया खीली गया अने बोली के-'भगवति ! तमारा प्रसादथी सर्व सारंज थशे, किंतु तेने विश्वास बेसाडवा बुद्धिलना नामथी आ हाररत्न करंडियामां नाखी ब्रह्मदत्तराजाना नामवाळा लेख सहित कोइना हस्तक तेने पहोंचडावो. आ उप
रथी में काले ते प्रमाणे कयु. आ में तमने लेख संबंधी सर्व हकीकत कही देखाडी हवे ए लेखनो जवाव लखीने आपो.' ते पछी JE पण तेणीने प्रतिलेख लखीने दोधो; तेमां आ गाथा लखी-'गुणवान वरधनुना कहेवाथी ब्रह्मदत्त पण रत्नमयी रत्नवताए
मानित थइ चंद्रिकाने चंद्रमा योग्य माने छे. १' आ वरधनुए कहेलुं सांभळी हजु दीठी नथी तो पण ए रत्नवतीमां ब्रह्मदत्तकुमार el परमप्रेमवान् बन्यो; अने तेणीना दर्शन तथा संगमना उपायनी शोधमां कुमारना केटलाक दिवसो वीत्या...
अन्यदिने समागतो नगरबाह्याबरधनुरेवं वक्तुं प्रवृत्तः, यथा एतन्नगरस्वामिनो दीर्घनृपेण स्वकिंकरा आवयागे
For Private and Personal Use Only