________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
मारकर
॥७४४॥
तयोर्क श्रूयतां, परं कस्यापि त्वथा न वक्तव्यं. इह नगर्यो श्रेष्टिपुत्री रत्नवतीनाम्नी कन्यकास्ति. सा बालभावादारउत्तराध्य
भ्यालोब मन स्नेहानुरक्ता यौवनमनुप्राप्ता. पनसूत्रम्
बीजे दिवसे एक परिव्राजिका त्यां आवी कुमारना मस्तक उपर पुष्प तथा अक्षत नाखी 'हे कुमार ! तमे सेंकडो वर्षना आयु-1 ॥७४४॥ Eष्यवाळा थाओ' एम आशीष आपीने वरधनुने एकांतमां लइ जइ तेनो साथे कंद वार्तालाप करीने चाली गइ. कुमारे वरधनुने
| पूछयु के-'तेणीए शुं कडं? वरधनु बोल्यो-'ते एम चोली के-युद्धिले तमने जे करंडीयामां हार मोकल्यो ते साथे एक लेख | आवेल छे तेनो प्रविलेख जबाबलखी आपो' में कई-ए लेख तो ब्रह्मदत्तराजाना नामनो छे तो तुज कहे के ते ब्रह्मदत्त क्या?
त्यारे ते बोली के-हुँ तमने कहूं ते सांभळो, आ बात तमारे कोइने कहेवी नहि. आ नगरीमा एक महोटा शेठीयानी पुत्री रत्न| वती नामनी छे ते बाळपणथीज अत्यंत मारा प्रति स्नेहथी अनुरक्त छे, ते यौवनावस्थामां आयी छे.
अन्यदिने सा किंचिध्यायंतो मया दृष्टा, पृष्टा च पुत्रि! त्वं किं ध्यायसीति. सा किमपि नेव वभाग. परिजनेनोक्तनियं वहन प्रहरान याबदीदृश्येव किंचिदातध्यानं कुर्वती दृश्यते, परमत्या हार्द न ज्ञायते. ततः पुनरपि तस्याः JE प्रष्टं, परं सा किंचितोवाच. तत्संख्या भियगुलतिकया उक्तं, हे भगवति! तव पुरः सा लज्जया किंचिदक्तुं न शक्नोति, 6 अहं तावत्कथयानि, इयं गतदिने क्रीडार्थमुद्याने गता, तत्रानया स्वभ्रातुर्बुद्धिलटिनः कुर्कुटयुद्ध कारयतः समीपे |एको वरकुमारो दृष्टः, तं दृष्ट्ववैषा एतादृशी जाता. कुमारीसख्याः प्रियंगुलतिकाया एतद्वचः श्रुत्वा मयोक्तं पुत्रि ! कथय सद्भाव, पुनः पुनरेवं मयोक्ता सा कथमपि सद्भावमुक्त्वा प्राह भगवति! त्वं मम जननीसमानासि, न किंचि
For Private and Personal Use Only