________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य घनसश्रम
॥७४३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| नामकाः पुरुषा बहवः संति ततो दूरे गत्वा धरधनुनोत्कीर्णो लेखः, तन्मध्ये इयं गाथा दृष्टा-पत्थिज्जद जड़ बिजए । जणेग संजोयजणियज सेणं ॥ तहांवे तुमं चित्र धणिअं । रयगवई मुणे माणेउं ॥ १॥ सूक्ष्मबुध्ध्या ध्यायता वरघनुनास्या गाथाया अर्थोऽवगतः.
केला दिवस पोयां एक दास आव्यो तेणे बरपनुने एकांतमां बोलावाने कथं के 'बुद्धिल शेडे तमने सीइओ संत्रे जे | द्रव्य पोताने मुखे आपवानुं कहेल ते द्रव्य आपत्रा आ हार तेओए मोकल्यो छे' आटलं बोली हानो करंडीयो तेणे वरधनुने | दइने दास घरे गयो. वरधनु पण हारनो करंडीयो लड़ ब्रह्मदत्तनी पांसे जइ पोतानी हकीकत कही करंडीयामांची काहीने हार | देखाड्यो, ब्रह्मदत्ते हार जोतां हारना छेडामां बांबेल पोताना नामनो लेख जोयो भने पूछ के - 'हे मित्र ! आ लेख केनो छे ?' वरधनु कहे केम खबर पढे? ब्रह्मदत्तनामना तो घणाय पुरुषो होय. ते पछी जरा दूर जाने वरधनुए ते लेख उखेडतां मां आ | गाथा लखेली जोइ - 'यद्यपि संयोग जनित यत्न वडे आ जननी बहुये प्रार्थना करे छे तथापि रत्नवती तो पोताना चित्तना स्वामी | तमनेज करवा चाहे छे.' मूक्ष्मबुद्धिधी विचारी वरधनुये आ गायानो अर्थ जाणी लीधो.
द्वितीयदिने एका परिव्राजिका तत्रायाता, सा कुमारशिरसि कुसुमाक्षतानि प्रक्षिप्य कुमार ! त्वं शतसहस्रायुर्भवेत्याशिषं ददौ ततः सा वरधनुमेकांते नयति, तेन समं किंचिन्मंत्रयित्वा सा प्रतिगता. कुमारेण वरधनुर्जल्पितः, अनया विमुक्तं ? वरधनुर्भणति अनयैवमुक्तं यत्तव बुद्धिलेन करंडे हारः प्रेषितोऽस्ति, तेन समं च यो लेखः समागतोऽस्ति तत्प्रतिलेखं समर्पय मयोक्तमेष लेखो ब्रह्मदत्तराजनामांकितो वर्तते, ततस्त्वमेव वद? कोऽसौ ब्रह्मदत्तः ?
For Private and Personal Use Only
भाषा अध्य०१३
॥७४३ ॥