________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतस्ततः पश्यता कुमारेण पुनः प्रवर उद्यानं दृष्टं, तत्र भ्रमन्नशोकतरुपरिक्षिप्तमेकं सप्तभूमिकमावासं कुमारो उत्तराध्यदृष्टवान्. तन्मध्ये प्रविष्टः कुमारः क्रमे ग सप्तमभूमिकामारूढः, तत्र विकसितकमलदलाक्षी प्रवरां महिलां पश्यतिस्म.
IBE भाषांतर पनसत्रम
अध्य०१३ कुमारेण सा प्रष्टा कासि त्वमिति. ततः मा स्वसगावं कथयितुं प्रवृत्ता, महाभाग! मन व्यतिकरो महान् वर्तते, तत॥७३३॥
UEस्त्वमेव प्रथमं स्ववृत्तांतं वद? कस्त्वं? कुतः समायातः? एवं तया पृष्टे कुमार आख्यत् पंचालाधिपतिव्रह्मराजपुत्रो ब्रह्म- ||७३३०
दत्तोऽस्मीऽति. कुमारोक्तिश्रवणानंतरं हर्षोत्फुल्लनयना सा अभ्युत्थाय तस्यैव चरणे निपल्य रोदितुं प्रवृत्ता. ततः सकामण्यहृदयेन कुमारेण सा पुनरेवं भणिता, मुखमुन्नतं कुरु? मा रुदेति चाश्वासिता सा. ततः कुमारेग त्वं स्ववृत्तांत वदेत्युक्ता साचण्यौ, कुमार! अहं तव मातुलस्य पुष्पचूलस्य राज्ञः पुत्री, तवैव पित्रा दत्ता, विवाहदिवसं प्रतीक्षमाणा निजगृहोद्यानदीपिकापुलिने क्रीडती दुष्टविद्याधरेणात्रानीता. यावदहं स्वजनविरहाग्निसंतप्ता इह तिटामि, तावत्वमतर्कितवृष्टिसमोऽत्रायातः, अथ मम जीविताशा संजाता, यवं मया दृष्टः कुमारे णोक्तं स मम शत्रुः कास्ति? येन तलं पश्यामि. । आम तेम नजर करतां वळी एक उत्तम बगीचो कुमारनी नजरे पड्यो. तेमां जइ फरतां आसुपालवनां वृक्षोथी चारे कोर
घेरायेलो सात भोंवाळो एक महेल जोयो. तेमां कुमार जेबा जाय छे त्यां ठेठ सातमी भों उपर जतां विकसित कमळनी पांखडी 30 जेवा जेनां नेत्र छ एनी एक उत्तम रूपवती महिलाने जोइ. कुमारे तेणीने पूछ्यु के-'तमे कोण छो?' त्यारे ते स्त्री पोतानो वृत्तांत
| सद्भाव सहित कहेवा लागी. 'हे महाभाग! मारी कथनी तो घणी महोटी छे माटे प्रथम आपज पोतानो वृत्तांत कहो. आप कोण ठो
For Private and Personal Use Only