SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | भाषांतर अध्य०१३ ॥७२०॥ महीनाना उपवास करे, नित्य वनवास सेवे, शोभन ज्ञान पठन करे, नित्य आत्मानु भावन करे, १ दुर्धर ब्रह्मचर्य धारण करे, उत्तराध्य भिक्षाशन भोजन करे; तथापि ज्यां रोप थाय के धर्म निष्फळ नीवडे छे, २ आवा विचित्र उपदेशोबडे संभूतना क्रोधने उपशांत यनसूत्रम् कयो. तेजोलेश्या संहृत थतां ते बन्ने ए प्रदेशथी नीकळी ते उद्यानमां गया. ए बन्ने ये विचार्यु के–'आपणे संलेखना करी हवे ॥७२०॥ आपणे अनशन ग्रहण कर योग्य छे' आम विचारीने ते बन्ने ये अनशन आदर्यु. सनत्कुमारचक्रिणा नमुचिमंत्रिणो वृत्तांतो ज्ञातः, दृतैः सह रज्जुबद्धः कृतः. प्रापितश्च तदुद्याने तयोः समीपे | ताभ्यां स मोचितः, सनत्कुमारोऽपि तयोर्वदनार्ध सांतापुरपरिवारस्तत्रायातः, सर्वलोकसहितश्चक्री तयोः पादयुग्मे प्रणतः, चक्रिणः स्त्रीरत्नं सुनंदापि औत्सुक्यात्तयोः पादे प्रणता, तस्था अलकस्पर्शानुभवेन संभूतयतिना निदानं कर्तुमारब्धं, तदानीं चित्रमुनिनैवं चितितमहो दुर्जयत्वं मोहस्य ! अहो दुर्दीततेंद्रियाणा, येन समाचरितविकृष्टतपोनिक रोऽपि विदितजिनवचनोऽप्ययं युवतिवालाग्रहस्पर्शणेत्थमध्यवस्पति. ततः प्रतियोधितुकामेन चित्रमुनिना तस्य संभू१६ तमुनेरेवं भणितं, भ्रातरेतध्यवसायानिवृत्ति कुरु? एते हि भोगा असाराः, परिणामदारुणाः, संसारपरिभ्रमणहेतवः JE संति. एतेषु मा निदानं कुरु? निदानात्तव घोरानुष्टानं नैव तादृक् फलदं भविष्यति. अहीं सनत्कुमार चक्रीए नमुचि मंत्रीनो वृत्तांत जाग्यो तेथी दुतोने हाथे ते मंत्रीने दोरडांवती बंधाव्यो अने ज्या उद्यानमां ते साधुओ छे तेनी समीपे पहोंचायो. आ साधुओये नमुचिमंत्रीने छोडावी मूक्यो. सनत्कुमार चक्री पण आ वे साधुओने वंदन करवा पोताना जनाना सहित आव्यो. पोताना परिवारजन सहित चक्री ते साधुभोना पगमां पडयो आ चक्रीनी स्त्रीरत्न राणी सुनंदा पण For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy