________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
JGI दारको बटकोराहिगतेन सर्पण दट, द्वितीयः सर्पोपलं भनिमित्तं भ्रमंस्तेनैव सर्पण दष्टः, ततो द्वावपि मृतौ कालिंजरपनसूत्रम् | पर्वते मृगीकुक्षौ समुत्पन्नौ युग्मजातो मृगौ जातो, कालक्रमेण तो दो मात्रा समं भ्रमंती एकेन व्याधेनैकशरेणैव हतौर
| भाषांतर मृतौ, ततस्तौ हावपि गंगातीरे एकस्या राजहंस्याः कुक्षौ समुत्पन्नौ, जातौ क्रमेण हंसौ, मात्रा समं भ्रमंतावेकेन मत्स्य-IBE
DE अध्य०१३ ॥७१३॥ | बंधकेन गृहीतो मारितोच.
७१३॥ । चाळभाव ओळंगी युवान थया त्यारे एक वखते क्षेत्र रक्षण माटे अटवीमां गया; रात्रे बडना झाड तळे बन्ने मृता त्यां बढना
कोतरमाथी नीकळेला सर्प ए बेगाना एकने दंश कर्यो, बीजो पण उठीने ते सर्पनी शोधमां फरतो हतो त्यां तेने पण तेज सर्प | डस्यो, आ सर्पदंसना विपथी बेय मरण पामी कालिंजर पर्वतमा मृगलीना उदरथी युग्मरूपे जोडला मृग उत्पन्न थया. कालक्रमे
मानी साथे भमता ए बन्ने बच्चांने एक व्यापपराधिए एकज बाण वती हणातां मरण पाम्या. ते पछी ते बन्ने गंगातीरे एक | राजहंसीनी कखे जन्मी क्रमे करी हंस थया. पोतानी मानी साथे फरता ए बन्ने एक मच्छीमारे पकडीने मारी नाख्या.
ततो वाराणस्यां नगयो महर्दिकस्य भूतदिनाभिधस्य चांडालस्य पुत्रत्वेन समुत्पनौ, फ्रमेण जातयोस्तयोः चित्रश संभूतश्चेति नामनी कृते. तो चित्रमभूतौ मिथः प्रीतिपरौ जातो. इतश्च तस्मिन्नवसरे वाराणस्यां नगर्या शंखनामा राजा, तस्य नमुचिनामा मंत्री, अन्यदा तस्य किंचित् झुगा जातं, कुपितेन राज्ञा स वधार्थ भूतादिनचांडालस्य दत्तः, भूतदिनचांडालेन तस्यैवमुक्तं, भो मंत्रिन् ! त्वामहं रक्षामि, यदि मद्गृहांतभूमिगृहस्थितो मत्पुग्नौ पाठयसि, जीवितार्थिना तेन तत्प्रतिपन्नं, भूमिगृहस्थः स चित्रसंभूतौ पाठयति चित्रसभूतमाता तु मंत्रिपरिचर्या कुरुते, मंत्री तु
For Private and Personal Use Only