________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपनसूत्रम्
भाषांतर अध्य०१२
॥७१०॥
॥७१०॥
कारणभूतत्वलेश्या जेमा छे तेवू; आत्मनिर्मळतानां कारण तेजः पद्म शुक्कादि लेश्यात्रय छे ते सहित ए तीर्थ छे, जे ब्रह्मचर्यतीर्थमा न्हायेलो हुँ विमळ=भाव मळ रहित, विशुद-गतकलंक तथा सुशीतीभूत रागद्वेषादि रहित थइ दोष ज्ञानावरगोयादि अष्टविध कर्मने मकर्षे करी त्यजूं छु.४३
एवं सिणाणं कुसलेहि दिई । महासिणाणं इसिणं पसत्यं ।।
जहि सिण्हाया विमला विसुद्धा । महारिसी मुलमं ठाग पत्तेत्ति वेमि ॥४७॥ आ पूर्वोक्त स्नान कुशल पुरुषोर दीछे, अने ए ऋषिओर वखाणेलु महास्नान कहेवाय; जेने विपरो न्हायेला विमळ विशुद्ध महर्षिो उत्तम स्थानने प्राप्त थया छे. 'पम हुँ बोलु छु.४७
व्या-पूर्वमुक्त कर्मरजोविनाशकं स्नान, तस्योत्तरमाह-भो ब्राह्मणाः कुशलैस्तत्वज्ञैः केवलिभिरेतत् स्नानं दृष्ट, परेभ्यश्च प्रोक्तं, कथंभूतमेतत्स्नानं? महास्नानं सर्वेषु स्नानेवृत्तम. पुनः कीदृशं तत्स्नानं? ऋषीणां प्रशस्तै, मुनीनां योग्यं, येन स्नानेन स्नाताः कृतशौचा विमलाः कर्ममलरहिताः, अत एव विशुद्धा निष्कलंका महर्षयो मुनीश्वरा उत्तम प्रधान स्थानमन्मोक्षस्थान प्राप्ता इति अहं ब्रवीमि, जंबूस्वामिनंप्रति श्रीसुधर्मास्वामी पाह. ॥ ४७॥ इति हरिकेशीयमध्ययनं द्वादशं संपूर्ण. ।। १२ ।। इति श्रीमदत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मी कीर्तिगणिशिष्यलक्ष्मीवलभगणिविरचितायां हरिकेशीयाध्ययनस्यार्थः संपूर्णः ॥ १२॥
पूर्वे कहेलुं कर्मरूपी रजनुं विनाशक स्नान छे [उत्तर कहे छे] हे ब्राह्मणो ! कुशल तत्वज्ञ= केवलि भोये ए स्नान दीटुंबरा
ان الان الا ان الفنان التنقل انتقال فكلنا للكافية
ا لاسالیانه مانند البابا
ليالييلافانيا
For Private and Personal Use Only