SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य - पनसूत्रम् 1100911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जहिसि हाओ विमलो विसुद्धो । सुमीयभूओ पजहामि दोसं ।। ४६ ।। धर्म एज हृद, ब्रह्मचर्य र अनाविल-डोळ वगरनु निर्मळ-शांति तीर्थ छे, जे आरमानी प्रसन्न लेश्यावाळा होवाथी जेने विषये स्नान करना, विमळ, विशुद्ध, तथा सारी रीते शीतल बनेलो हुं दोप=आत्माने दुषित करनारां कर्माने त्यजु छु, ४६ व्या० - भो ब्राह्मणाः ! धर्मो हिंसाविरमणो दद्याविनयमूलो हृदो वर्तते, कर्ममलापहारकत्वात्. ब्रह्मचर्य मैथुनत्यागः शांतितीर्थ, तस्य तीर्थस्य सेवनात् सर्वपापमूलं रागद्वेषौ निवारितावेव यदुक्तं - ब्रह्मचर्येण सत्येन । तपसा | संयमेन च ॥ मातंगर्षिर्गतः शुद्धि । न शुद्धिस्तीर्थयात्रा ||१|| कीदृशे ब्रह्मचर्य नीर्थे ? अनाविले निर्मले, पुनः कीदृशे ब्रह्मचर्यतीर्थे? आत्मप्रसन्नलेइये, आत्मनः प्रसन्ना निर्मलत्वकारणं लेश्या यस्मिन् स आत्मप्रसन्न लेश्यस्तस्मिन्, आत्मनिर्मलत्वकारणं तेजःपद्मशुकादिलेश्यात्रयं तेन सहिते इत्यर्थः यत्र यस्मिन् ब्रह्मचर्यतीर्थे नानोऽहं विमलो भावमलरहितो विशुद्धो गतकलंक: सुशीतीभूतो रागद्वेषादिरहितः सन् दोषं कर्म ज्ञानावरणीयादिकमष्टप्रकारकं प्रकर्षेण जहामि त्यजामि ॥। ४६ ।। हे ब्राह्मणो ! हिंसाविरमणरूप धर्म एज दयाविनय मूलक हृद छे केमके ते कर्गमक्रोनुं अपहरण करे छे, ब्रह्मचर्य= मैथुन त्याग शांति तीर्थ छे ते तीर्थना सेवनथी सर्व पापना मूलभूत रोग तथा द्वेषनुं निवारण थाय छे, वधुं छे के - ब्रह्मचर्येण सत्येन तपसा संयमेन च ॥ मातंगर्षिर्गतः शुद्धिं न शुद्धिस्तीर्थ सेवया ॥ १ ॥ ब्रह्मचय सत्य तथा तप अने इंद्रियांना संयमवडे मातंग ऋषि शुद्धि पाम्या, कंइ तीर्थ सेवन मात्रथी शुद्धि थती नयी ॥१॥ ए ब्रह्मचर्य तीर्थ के ? अनाविल= निर्मळ, तथा आत्मानी प्रसन्न = निर्मळत्वनी For Private and Personal Use Only भाषांतर अध्य०१२ ।।७०९ ।।
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy