________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य - पनसूत्रम्
1100911
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जहिसि हाओ विमलो विसुद्धो । सुमीयभूओ पजहामि दोसं ।। ४६ ।। धर्म एज हृद, ब्रह्मचर्य र अनाविल-डोळ वगरनु निर्मळ-शांति तीर्थ छे, जे आरमानी प्रसन्न लेश्यावाळा होवाथी जेने विषये स्नान करना, विमळ, विशुद्ध, तथा सारी रीते शीतल बनेलो हुं दोप=आत्माने दुषित करनारां कर्माने त्यजु छु, ४६
व्या० - भो ब्राह्मणाः ! धर्मो हिंसाविरमणो दद्याविनयमूलो हृदो वर्तते, कर्ममलापहारकत्वात्. ब्रह्मचर्य मैथुनत्यागः शांतितीर्थ, तस्य तीर्थस्य सेवनात् सर्वपापमूलं रागद्वेषौ निवारितावेव यदुक्तं - ब्रह्मचर्येण सत्येन । तपसा | संयमेन च ॥ मातंगर्षिर्गतः शुद्धि । न शुद्धिस्तीर्थयात्रा ||१|| कीदृशे ब्रह्मचर्य नीर्थे ? अनाविले निर्मले, पुनः कीदृशे ब्रह्मचर्यतीर्थे? आत्मप्रसन्नलेइये, आत्मनः प्रसन्ना निर्मलत्वकारणं लेश्या यस्मिन् स आत्मप्रसन्न लेश्यस्तस्मिन्, आत्मनिर्मलत्वकारणं तेजःपद्मशुकादिलेश्यात्रयं तेन सहिते इत्यर्थः यत्र यस्मिन् ब्रह्मचर्यतीर्थे नानोऽहं विमलो भावमलरहितो विशुद्धो गतकलंक: सुशीतीभूतो रागद्वेषादिरहितः सन् दोषं कर्म ज्ञानावरणीयादिकमष्टप्रकारकं प्रकर्षेण जहामि त्यजामि ॥। ४६ ।।
हे ब्राह्मणो ! हिंसाविरमणरूप धर्म एज दयाविनय मूलक हृद छे केमके ते कर्गमक्रोनुं अपहरण करे छे, ब्रह्मचर्य= मैथुन त्याग शांति तीर्थ छे ते तीर्थना सेवनथी सर्व पापना मूलभूत रोग तथा द्वेषनुं निवारण थाय छे, वधुं छे के - ब्रह्मचर्येण सत्येन तपसा संयमेन च ॥ मातंगर्षिर्गतः शुद्धिं न शुद्धिस्तीर्थ सेवया ॥ १ ॥ ब्रह्मचय सत्य तथा तप अने इंद्रियांना संयमवडे मातंग ऋषि शुद्धि पाम्या, कंइ तीर्थ सेवन मात्रथी शुद्धि थती नयी ॥१॥ ए ब्रह्मचर्य तीर्थ के ? अनाविल= निर्मळ, तथा आत्मानी प्रसन्न = निर्मळत्वनी
For Private and Personal Use Only
भाषांतर अध्य०१२
।।७०९ ।।