SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्यघनसूत्रम् ॥७०६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नविधिना ज्योतिरग्नि जुहोषि ? अग्नि प्रीणयसि ? षड्जीवनिकायविराधना विना हि यज्ञो न स्यात्. हे भिक्षो ! भवता पड्जीवनिकायविराधना तु पूर्व निषिद्धा एवं ते ब्राह्मणा मुनये यज्ञं यज्ञोपकरणसामग्रीं पप्रच्छुः ॥ ४३ ॥ अथ मुनिर्योग्यं यज्ञनाह हेमुने! तमारुं ज्योति: क्यूं? अर्थात् अग्नि क्यों? तेमज तमारुं ज्योतिः स्थान= अग्निकुंड क्युं छे? सळगावात अग्नि जेनावती | संघरुखाय ते करीपांग=शुष्क गोमय एटले आडायां तमारे अडायां क्या? वळी जेनावडे अग्नि प्रज्वलित थाय तेवां समिध=काष्ठ क्या ? अने दुरितना उपशम अर्ये भणाती अध्ययनपद्धतिरूप शांति कइ ? हे भिक्षो ! तमे केवा प्रकारना होम हवन विधियी ज्योतिः= अग्निने होमो छोप्रीणन करो छो? पट्जीवकायनी विराधना विना यज्ञ न थाय. हे भिक्षो मे पड़जीवकायनी विराधना तो मथमीज निषिद्ध करी. [आम ए ब्राह्मणोए मुनिने यज्ञ तथा यज्ञनी तमाम सामग्री पूछतां हवे पछीनी गाथामां मुनि उत्तर क दे छे. ४३ तवो जोई जीवो जोइठाणं । जोगा सुया सरीरं कारिसंग || कम्मं एहा संजमजोग संती । होमं हुणानि इसिगं पसत्थं तपः ए ज्योतिः =अग्नि, जीव छे ते ज्योतिः स्थान- अग्निकुंड, योग स्रुच, शरीर हे ते करीपांग पटले अडायां छाणां कर्मों पधा= काष्ठ, संयमे योग शांति पाठ एवी रोते ऋपिओने माटे प्रशस्त वखाणवा लायक होम होमीये छइप. ४४ व्या० - भो ब्राह्मणाः ! अस्माकं तपो ज्योतिः, तप एवाग्निरस्ति, कर्मेन्धनदाहकत्वात्. द्वादशविधं हि तपः सकलकर्मकाष्टानि प्रज्वालयति, जीवो ज्योतिःस्थानं जीवोऽग्निकुंड, तपसो आधारत्वात्. मनोवाक्काययोगास्ते स्रुचो दय ज्ञेयाः मनोवाक्काययोगैः शुभव्यापारा घृतस्थानीयास्तपोऽग्निज्वालनहेतवो वर्तते. शरीरं करीषांगं, तेनैव शरीरेण For Private and Personal Use Only भाषांतर अध्य०१२ ।।७०६ ।।
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy