________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यघनसूत्रम् ॥७०० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलत्यागो | यागचेंद्रियरोधनं । अभेददर्शनं ज्ञानं । ध्यानं निर्विषयं मनः ॥ १ ॥ इति ॥ ३८ ॥
('किम् इति' शब्द अधिक्षेप अर्थमा छे.) हे ब्राह्मणो ! तमे सांभळो; ज्योतिः अग्निना समारंभ करनारा शुं ब्राह्मणो थाय छे ? नहि उदक वडे शुद्धि करता बाह्य शुद्धि जाणो छो=याग अथवा स्नान करवाथी ब्राह्मण नथी थवातुं जे याग स्नानादिक बाह्य शुद्धिने गोतता फरो छो ते बाह्य शुद्धिने कुशल पंडित पुरुष सुट्ट=सम्यकदृट नथी कहेता. जे अग्निमां तेजःकायस्थ जीवोनी विराधना तथा स्नानादिकमां अकायस्थ जीवोनी विराधना कराय ते तत्वज्ञ जनो सारुं नथी कहेता. कछु छे के - 'मनोमलनो त्याग ए स्नान छे; इन्द्रियोनो निरोध कराय ते याग छे, अभेद दर्शन एज ज्ञान अने मनने निर्विषय कराय एज खरं ध्यान छे.' कुसंच जून तक मग्गिं । सायं च पार्थ उदयं फुसंता | पाणाई भूयाई विहेडयंता । भुजोवि मंदा पकेरेह पाव३९ [कुस' च] कुश=दर्भ तथा (जूत) यशस्तंभ (तणकट्टे) तृण तथा (अग्गि) अग्नि वळी (सायं च) सायंकाळे अने [भूआइ] धनस्पतिकायने (विजयता) विविध प्रकारे पीडा करता तमे ब्राह्मणो (भुजो वि) फरीने पण (मंदा) मंद (पाव) पापकर्म'ने (पकरेह] करो छो. ३९
व्या० - भो ब्राह्मणाः ! मंदा यूयं भूयोऽपि पुनरपि शुद्धिकरणप्रस्तावेऽपि पापं प्रकुरुय. पूर्वमपि संसारकार्यकर प्रस्तावे आरंभं कृत्वा प्राणान् भूतानि विनाश्य पातकमुपार्जितं, पुनर्धर्मकरणप्रस्तावे तदेव क्रियते इत्यर्थः किं कुर्वतः ? कुशं दर्भ, यूपं यज्ञस्तंभं, तृणं वीरणादिनडादिकं, काष्टं शनीवृक्षस्यैधनं, अग्निं च एतत्सबै प्रतिगृह्णनः, एतत्सायं संध्याकाले, च पुनः प्रातः प्रभाते उदकं पानीयं स्पृशंत आचमनं कुर्वतः, अत एव प्राणान् द्रोंद्रियत्रींद्रियचतुरिन्द्रि
For Private and Personal Use Only
भाषांतर अध्य०१२
||७०० ||