SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्ययनसृत्रम् ॥५८७ || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यावदसौ राज्यादिलोभेन गृहे स्थापयितुं पुंडरीकेण न शक्यते तावत्संयमकष्टं पंडरीकोऽस्य दर्शयति पुष्कलावती विज्य प्रदेशमां पुंडरीकिणी नामे नगरी हती तेमां महापद्म नामनो राजा राज्य करतो हतो ए राजानी पद्मावती | नामे राणी हती. तेनी कूखधी जन्मेला पुंडरीक तथा कंडरीक एवा नामना बे पुत्रो हता, पिता उपराम पाम्या पछी पुंडरीक राजा | थयो अने कंडरीकने युवराज कर्यो. एक समये त्यां वृद्ध साधुओ आव्या, नलिनीवन नामना उद्यानमा स्थित थया. कंडरीकने साथै लइ राजा पुंडरीक त्यां गया अने साधुओने वंदन करी आगळ वेठा त्यां धर्मदेशना सांभळीने पुंडरीके श्रावकधर्म स्वीकार्यो, अनेकंडरीक तो मबुद्धथयो तेथी तेणे ते साधुओने कछु के- 'आपनी पांसे हुं मत्रज्या गृहण करीश, मारे पुंडरीकने पूछं नथी, आम पुंडरीकने कछु के- हुं प्रत्रजित थाउं छु' पुंडरीके कछु के- 'दमणां तुं प्रव्रज्या लेमां, हुं आजेज तने राज्याभिषेक करूं छं, तुं निश्चित थइने राज्यपालन कर, यथेष्ट राज्यवैभवोना सुख भोगव ? कंडरीके ज्यारे आ मांगणीनो अंगीकार न करतां मव्रज्यानो आग्रह करवा मांडयो अने राज्यादिकना प्रलोभनथी पण पुंडरीके तेने घरे राखी न शक्यो त्यारे तेने संयमना कष्ट देखाडवा मांडया. अयं संयमः सत्यः सर्वदुःखक्षयंकरः परं वालुकास्वादसदृशः, गंगाप्रमुख महानदीप्रवाह सन्मुखगमनवद् दुःसाध्य, भुजाभ्यां समुद्रतरणवत्कष्टानुष्ठेयः अत्र द्वाविंशतिपरीषहाः सोढव्याः, ततः सुकुमालशरीरेण भवता नायं संयमः पालयितुं शक्यः, तस्माद् गृह एव तिष्ट? राज्यसुखं च भजेति पुंडरीकेणोक्तः कंडरीकः प्राह, कापुरुषाणां परलोकप राङ्मुखाणामिह लोकविषयसुखतृष्णावतामयं संयमो दुःपाल्योऽस्ति अहं च विषयसुख पराङ्मुखः परलोकसंमुखः For Private and Personal Use Only भाषांतर अध्य०१० ॥२८७॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy