________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
3 विस्मिताः किमाहुस्तदाहउत्तराध्य
भाषांतर यनसूत्रम् त्यां यज्ञबाट प्रदेशमां-मुनिये आहार लीधो त्यारे गंधोदक-मुगंधयुक्त जळ तथा सुगंधी पुष्पोनी वर्षा थइ वळी ते स्थाने | अध्य०१२
दिव्य एटले प्रधान देवताओए करेली वसुधारा-सुवर्णादिद्रव्यनी धारा-वर्षी, अविच्छिन्न सुवर्ण धारा वर्षवा लागी तथा आका॥६९८॥
P | शमां देवोए दुदुभिओ महता वगाड्या, देवोए आकाशमां वादित्र वगाडवा मांड्या, अने आकाशमा 'अहो दानं' 'अहो दान' ||g
॥६९८॥ एवा शब्दोनी देवोए घोषणा करी. ३६ त्यारे विस्मय पामेला द्विज शृं बोल्या ते कहे छे.
सक्ख खुदीसह वोबिसेसी । न दीसा जइविसेसो कोई । सोवागपुत्तं हरिएससाहुं । जस्सेरिसा इदि महागुंभागा३७ ३६ (तबोविसेसो) तपनु विशेष महात्म्य (सक्व खु साक्षात् देखाय छे (कोइ) कांड पण [जाइ बिसेसु] जातिनु विशेषपणु (न दीसई
देखातुनथी. (सोबागपुत्त) मा चांडाळपुत्र (हरिएससाहु) हरिकेश साधुने जुभो (जस्त) जेनी (एरिसा) भावो (महाणुभागा) मोटा भाग्यवाळी (इट्ठि) समृद्धि छे. ३७
व्या०-खु इति निश्चयेन तपोविशेषः साक्षाद् दृश्यते, जातिविशेषः कोऽपि न दृश्यते, तपोमाहात्म्यं दृश्यते. D] जातिमाहात्म्यं किमपि न दृश्यते. श्वपाकपुत्र चांडालपुत्रं तं हरिकेशसाधुं पश्यत इति शेषः. तमिति कं? यस्य हरि-JE
केशस्य साधोरेतारशी सर्वजनप्रसिद्धा ऋद्वितते, देवसाहाय्यरूपा संपर्तते, कीदृशी ऋद्धिः? महानुभागा महाननु|भागोऽतिशयो यस्याः सा महानुभागा, महामाहात्म्यसहिता इत्यर्थः ॥ ३७ ।। अथ मुनिस्तान ब्राह्मणानुपशांतमि| ध्यात्वान् दृष्ट्वा धर्मोपदेशमाह
For Private and Personal Use Only