________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर
उसराध्ययनसूत्रम्
॥६८७॥
इसिस बेयावडियट्ठायाए । जैक्खा कुमारे विनिवारयति ॥ २४ ॥ [पत्तीइ] कद्रदेवनी पत्नी (तीसे) ते (भद्दाइ) भद्ना (एताई') उपरोक्त कह्यां ते (सुभासिआइ) सारां कहेला (वयणाई] वचनोने (सुच्चा) सांभळीने (इसिस्स) ऋपीनी [वआवडिअठ्ठाघाए वैयावश्च माटे (जक्खा) यक्षो (कुमारे) ते छात्रोने [विनिवारयति नीवारे छ.BE
अध्य०१२ व्या०-यक्षाः परिवारसहिता ऋषयावृत्यर्थ कुमारान् ब्राह्मणवालकान् विशेषेण निवारयंति, किं कृत्वा? BE ॥६८७ | तस्याः सोमदेवस्य यज्ञाधिपस्य पुरोहितस्य पल्या भद्राया वचनानि श्रुत्वा, कीदृशानि वचनानि? सुभाषितानि सुष्टु भाषितानि. ब्राह्मणेभ्यः शिक्षारूपाणि प्रकाशितानि. ॥ २४ ॥
यक्षो-परिवार सहित एकठा थइ ऋपिना वैयावृत्य माटे कुमारो ब्राह्मण बाळकोने विशेषताथी निबारे छे, केम करीने? ते ए | सोमदेय यज्ञाधिप पुरोहितनी पत्नी भद्राना, सम्यकमकारे उच्चारेला ब्राह्मणोने शिक्षणरूपे प्रकाशित करेलांबचनो श्रवण करीने.२४
ते" घोररूवा ठिइयंतरिक्खे । अयुग्गा तेहिं तं जणं तालयंति ॥
भिन्नदेहे कहिरं वेमंते । पासितुं भंदा इणमाह जो ।। २५॥ घोररूवा] घोर रूपवाळा तथा (अंतलिक्खे) आकाशमा (ठिअ) रहेला तथा (असुरा) राक्षस जेवा (ते) यक्षो तहि) त्यां (तंजण) ते लोकोने [तालयति मारे छ, पछी (भिन्न देहे) मेदेलां अंगवाळा (रुहिरवमते रुधीरने वमन करतां एवा [ते छात्रोने [पासिनु | जोइने [भद्दा] भद्रा (भुजो) फरीवार (इणमाहु) आ प्रमाणे बोली. २५
व्या-ते यक्षास्तदा तस्मिन् काले तान् जनांस्तान ब्राह्मणांस्ताडयंति चपेटादिभिननि, कीदृशास्ते यक्षाः?
For Private and Personal Use Only