SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर उसराध्ययनसूत्रम् ॥६८७॥ इसिस बेयावडियट्ठायाए । जैक्खा कुमारे विनिवारयति ॥ २४ ॥ [पत्तीइ] कद्रदेवनी पत्नी (तीसे) ते (भद्दाइ) भद्ना (एताई') उपरोक्त कह्यां ते (सुभासिआइ) सारां कहेला (वयणाई] वचनोने (सुच्चा) सांभळीने (इसिस्स) ऋपीनी [वआवडिअठ्ठाघाए वैयावश्च माटे (जक्खा) यक्षो (कुमारे) ते छात्रोने [विनिवारयति नीवारे छ.BE अध्य०१२ व्या०-यक्षाः परिवारसहिता ऋषयावृत्यर्थ कुमारान् ब्राह्मणवालकान् विशेषेण निवारयंति, किं कृत्वा? BE ॥६८७ | तस्याः सोमदेवस्य यज्ञाधिपस्य पुरोहितस्य पल्या भद्राया वचनानि श्रुत्वा, कीदृशानि वचनानि? सुभाषितानि सुष्टु भाषितानि. ब्राह्मणेभ्यः शिक्षारूपाणि प्रकाशितानि. ॥ २४ ॥ यक्षो-परिवार सहित एकठा थइ ऋपिना वैयावृत्य माटे कुमारो ब्राह्मण बाळकोने विशेषताथी निबारे छे, केम करीने? ते ए | सोमदेय यज्ञाधिप पुरोहितनी पत्नी भद्राना, सम्यकमकारे उच्चारेला ब्राह्मणोने शिक्षणरूपे प्रकाशित करेलांबचनो श्रवण करीने.२४ ते" घोररूवा ठिइयंतरिक्खे । अयुग्गा तेहिं तं जणं तालयंति ॥ भिन्नदेहे कहिरं वेमंते । पासितुं भंदा इणमाह जो ।। २५॥ घोररूवा] घोर रूपवाळा तथा (अंतलिक्खे) आकाशमा (ठिअ) रहेला तथा (असुरा) राक्षस जेवा (ते) यक्षो तहि) त्यां (तंजण) ते लोकोने [तालयति मारे छ, पछी (भिन्न देहे) मेदेलां अंगवाळा (रुहिरवमते रुधीरने वमन करतां एवा [ते छात्रोने [पासिनु | जोइने [भद्दा] भद्रा (भुजो) फरीवार (इणमाहु) आ प्रमाणे बोली. २५ व्या-ते यक्षास्तदा तस्मिन् काले तान् जनांस्तान ब्राह्मणांस्ताडयंति चपेटादिभिननि, कीदृशास्ते यक्षाः? For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy