________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययनसूत्रम्
भाषांतर अध्य०१२
॥६८६॥
॥६८६॥
महायसो एस महाणुभावो । धोरचओ घोरपरक्कमो य॥
भा एवं हील हे अहीलणिज्ज । मा में सेवाण दहिज्जें एस ॥ २३ ॥ [एस] मा महामुनि (महाजसो) महाशवाळा छ, [महाणुभागो] महानुभाग छे [घोरब्वओ] घोर तपस्वी छे [घोरपरकमो अ] महापराक्रमी छे (अहीलणिज्ज) हीलना नहि करवाने लायक [ए] आ मुनिना [मा हीलह] हीलना तमे न करो (मे सब्वे) तमने | सर्वने (तेएण] पोताना तेजबडे [मा निद्दहिजा म बाळो २३ ।
व्या-पुनरेष साधुर्महायशो वर्तते, पुनर्महानुभावोऽचित्यातिशयः, पुनरेष घोरव्रतो दुर्धरनहाबतधारा, पुनघोरपराक्रमो रौद्रमनोयलः, क्रोधादिचतुःकषायाणां जये रौद्रसामर्थ्यस्तस्मादेनं तपस्विनं मा हीलयथ? कथंभूतमन? 15 'अहीलणिज्ज' अवगणनायायोग्यं स्तवनाहमित्यर्थः, एष भे इति भवतो युष्मान् सर्वान्मानिर्धाक्षीन्न भस्मसात्कु
ति, इति यदा नृपपुत्र्योक्तं, तदा यक्षः किमकार्षीदित्याह| बळी आ साधु महायशस्वी छे तेम महानुभावअचिंत्य अतिशयवाळा छे, तथा घोर व्रत बीजाओर्थी न धारी शकाय तवां महाव्रत धारण करनारा छे घोर पराक्रम रौद्रमनोवळवाळा एटले क्रोधादि चार कपायनो जय करवामां रौद्र अग्रसामर्यवान् छे तेधा आ तपस्वीने तमे तिरस्कारो मां. ए केवा छे? अबहेलन करवा योग्य (स्तुति योग्य) छे तो आ ताने सर्वेने बाळी भस्म मा करो.
एवी रीते ज्यारे राजपुत्रीए कई त्यारे यक्षे शुं कर्यु ते कहे हेएथाई तीसे वयणाइ सुच्चा । पत्तीई भद्दाइ सुभासियाई ॥
For Private and Personal Use Only