SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [परिग्गडो अ] गोभूमि आदिक परिग्रह स्वीकारे छे (ते माहणा) तेवा ब्राह्मणो [जातिविजाविहीणा जाति अने विद्या एR उत्तराध्यबन्नेथी रहित छे. १४ भाषांतर यनसश्रम अध्य०१२ व्या०-भो ब्राह्मणाः येषां भवतां मध्ये क्रोधो वर्तते, च पुनर्मानमायालोभाश्च वर्तते, चकारान्मानादीनां BE ॥६७७|| IBE ग्रहणं, च पुनर्वधो जीवहिंसा वर्तते, मृषावादश्चास्ति, अदत्तमदत्तादानमप्यस्ति, च शब्दान्मैथुनं कामासक्तिरस्ति, RE ॥६७७|| च पुनः परिग्रहो वर्तते, यूयं के ब्राह्मणाः? जातिविद्याविहीनाः, क्रियाकर्मविशेषेण चातुर्वर्ण्य व्यवस्थितमिति वच| नात् , ब्राह्मणत्वजातिमान ब्राह्मणः, ब्राह्मणब्राह्मणीभ्यामुत्पन्नो ब्राह्मणो नोच्यते, किंतु ब्रह्मणत्वेन ब्राह्मणः क्रिया| निष्टत्वेन ब्रह्मणि स्थितेन जातिधर्येण विशिटो ब्रह्मग उच्यते. तस्माद्युप्मासु ब्रह्मक्रियानिष्टत्वब्राह्मणत्वस्याभावान्न जातिरस्ति, ब्राह्मणा ब्रह्मचर्येणेति लक्षणोक्तित्वात्. न पुनर्ययं विद्यायुक्ताः, विद्यायास्तु विरतिरूपफलाभावात्. विद्या| वानपि विरतिमान् सन् यावदाश्रवान् संवरबारेण न रुणद्वितावत्स विद्यावानोच्यते, विद्या अपि परमार्थतस्ता एवोच्यते, यासु पंचाश्रवपरिहार उक्तः, तस्मान्न भवतो विद्यवंतः, भवत्सु भवदुक्तमेव जातिविद्योपपेतत्वं ब्राह्मणलक्ष क्षणं सर्वथा नास्त्येव, तत्मात्तानि सुपापकान्येव क्षेत्राणि भवंतः, न पुण्यक्षेत्राणि यूयं. ॥ १४ ॥ अथ कदायित्ते एवं Jtवदेयुः, वयं वेदविदो वर्तामहे इत्याह यक्ष कहे छे-हे ब्राह्मणोः जेओमां क्रोध, मान, माया लोभ. ('च' पद छे तेथी मानादिकनुं ग्रहण थाय छे.) तथा वधजीव-DE * हिंसा वगेरे होय; मृपावाद=असत्यभाषण, अदत्तादानचौर्य तथा कामासक्ति अने परिग्रह होय तेवा तमे ब्राह्मणो जातिविधाविहीन Rahe For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy