________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[परिग्गडो अ] गोभूमि आदिक परिग्रह स्वीकारे छे (ते माहणा) तेवा ब्राह्मणो [जातिविजाविहीणा जाति अने विद्या एR उत्तराध्यबन्नेथी रहित छे. १४
भाषांतर यनसश्रम
अध्य०१२ व्या०-भो ब्राह्मणाः येषां भवतां मध्ये क्रोधो वर्तते, च पुनर्मानमायालोभाश्च वर्तते, चकारान्मानादीनां BE ॥६७७|| IBE ग्रहणं, च पुनर्वधो जीवहिंसा वर्तते, मृषावादश्चास्ति, अदत्तमदत्तादानमप्यस्ति, च शब्दान्मैथुनं कामासक्तिरस्ति, RE ॥६७७||
च पुनः परिग्रहो वर्तते, यूयं के ब्राह्मणाः? जातिविद्याविहीनाः, क्रियाकर्मविशेषेण चातुर्वर्ण्य व्यवस्थितमिति वच| नात् , ब्राह्मणत्वजातिमान ब्राह्मणः, ब्राह्मणब्राह्मणीभ्यामुत्पन्नो ब्राह्मणो नोच्यते, किंतु ब्रह्मणत्वेन ब्राह्मणः क्रिया| निष्टत्वेन ब्रह्मणि स्थितेन जातिधर्येण विशिटो ब्रह्मग उच्यते. तस्माद्युप्मासु ब्रह्मक्रियानिष्टत्वब्राह्मणत्वस्याभावान्न
जातिरस्ति, ब्राह्मणा ब्रह्मचर्येणेति लक्षणोक्तित्वात्. न पुनर्ययं विद्यायुक्ताः, विद्यायास्तु विरतिरूपफलाभावात्. विद्या| वानपि विरतिमान् सन् यावदाश्रवान् संवरबारेण न रुणद्वितावत्स विद्यावानोच्यते, विद्या अपि परमार्थतस्ता एवोच्यते, यासु पंचाश्रवपरिहार उक्तः, तस्मान्न भवतो विद्यवंतः, भवत्सु भवदुक्तमेव जातिविद्योपपेतत्वं ब्राह्मणलक्ष
क्षणं सर्वथा नास्त्येव, तत्मात्तानि सुपापकान्येव क्षेत्राणि भवंतः, न पुण्यक्षेत्राणि यूयं. ॥ १४ ॥ अथ कदायित्ते एवं Jtवदेयुः, वयं वेदविदो वर्तामहे इत्याह
यक्ष कहे छे-हे ब्राह्मणोः जेओमां क्रोध, मान, माया लोभ. ('च' पद छे तेथी मानादिकनुं ग्रहण थाय छे.) तथा वधजीव-DE * हिंसा वगेरे होय; मृपावाद=असत्यभाषण, अदत्तादानचौर्य तथा कामासक्ति अने परिग्रह होय तेवा तमे ब्राह्मणो जातिविधाविहीन
Rahe
For Private and Personal Use Only