________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यः यन सूत्रम्
॥३४९॥
भवति, तस्मादात्मरक्षी सन्नप्रमत्तश्च सन् त्वं विचर ? किं कृत्वा ? समुत्थाय सम्यगुद्यम विधाय, पुन: किं कृत्वा ? कामानिद्रियविषयान् प्रकर्षेण हित्वेति, प्रहाय त्यक्त्वा, पुनः किं कृत्वा ? लोकं प्राणिसमूहं समया
भाषांतर |शत्रुमित्रोपरि साम्यभावेन समित्य सम्यग् ज्ञात्वा. ॥ १० ॥
अध्ययन अर्थ:-हे भव्य ! यदि तुं क्षिपशीघ्र द्रव्यभावेकरी संात्यागरूप विवेकने प्राप्त करवा शक्तिमान नथी तो आत्म-15 रक्षी थइ अप्रमत्त बनीने विचर. केम करीने? ते कहे छे-सम्यक उद्यम करीने, तेमन काम इन्द्रियोना विषयोने प्रकर्षेकरी तहन त्याग करीने अने लोक माणिसमूहने शत्रुमित्रादिने समभावे जाणीनेप्रमादरहित रही विहार कर. ॥१०॥
अत्र ब्राह्मणीकथा-एको ब्राह्मणः परदेशे गत्वा सर्वशास्त्रपारगो भूत्वा स्वदेशे समायातः, तस्य प्रकामं JE पांडित्यं दृष्ट्वैकेन ब्राह्मणेन कन्या दत्ता, तेन परिणीता स च लोके भृशं दक्षिणां लभते, धनवान् जातः. तस्या भार्यायास्तेन बहुन्याभारणानि दत्तानि, सापि तानि स्वांगे परिहितान्येव रक्षति, न चांगात्कदाचिदप्युतारयति, तेनेकदा तस्याः कथितमेष तुच्छग्रामोऽस्ति, नित्यमाभरणपरिधानमयुक्तं, कदाचिद्यद्यत्र चौराः समा| यांति तदा तवांगकदर्थना भवति, सा प्राह यदा चौराः समायास्यति तदा त्वरितमंगादाभरणान्यहमुत्तारयिष्यामि. अन्यदा तस्या गृह एव चौराः समायाताः, सा तदानीं निविडमंगलग्नान्याभरणानि स्वांगादुत्तारयितमसमर्था तथैव स्थिता, तस्याः साभरणान् पाण्याघवयवांश्छित्वा तैहीताः, सा च महती कदर्थनां प्राप्य मृता.
For Private and Personal Use Only