SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्यः यन सूत्रम् ॥३४९॥ भवति, तस्मादात्मरक्षी सन्नप्रमत्तश्च सन् त्वं विचर ? किं कृत्वा ? समुत्थाय सम्यगुद्यम विधाय, पुन: किं कृत्वा ? कामानिद्रियविषयान् प्रकर्षेण हित्वेति, प्रहाय त्यक्त्वा, पुनः किं कृत्वा ? लोकं प्राणिसमूहं समया भाषांतर |शत्रुमित्रोपरि साम्यभावेन समित्य सम्यग् ज्ञात्वा. ॥ १० ॥ अध्ययन अर्थ:-हे भव्य ! यदि तुं क्षिपशीघ्र द्रव्यभावेकरी संात्यागरूप विवेकने प्राप्त करवा शक्तिमान नथी तो आत्म-15 रक्षी थइ अप्रमत्त बनीने विचर. केम करीने? ते कहे छे-सम्यक उद्यम करीने, तेमन काम इन्द्रियोना विषयोने प्रकर्षेकरी तहन त्याग करीने अने लोक माणिसमूहने शत्रुमित्रादिने समभावे जाणीनेप्रमादरहित रही विहार कर. ॥१०॥ अत्र ब्राह्मणीकथा-एको ब्राह्मणः परदेशे गत्वा सर्वशास्त्रपारगो भूत्वा स्वदेशे समायातः, तस्य प्रकामं JE पांडित्यं दृष्ट्वैकेन ब्राह्मणेन कन्या दत्ता, तेन परिणीता स च लोके भृशं दक्षिणां लभते, धनवान् जातः. तस्या भार्यायास्तेन बहुन्याभारणानि दत्तानि, सापि तानि स्वांगे परिहितान्येव रक्षति, न चांगात्कदाचिदप्युतारयति, तेनेकदा तस्याः कथितमेष तुच्छग्रामोऽस्ति, नित्यमाभरणपरिधानमयुक्तं, कदाचिद्यद्यत्र चौराः समा| यांति तदा तवांगकदर्थना भवति, सा प्राह यदा चौराः समायास्यति तदा त्वरितमंगादाभरणान्यहमुत्तारयिष्यामि. अन्यदा तस्या गृह एव चौराः समायाताः, सा तदानीं निविडमंगलग्नान्याभरणानि स्वांगादुत्तारयितमसमर्था तथैव स्थिता, तस्याः साभरणान् पाण्याघवयवांश्छित्वा तैहीताः, सा च महती कदर्थनां प्राप्य मृता. For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy