________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम्
||३३||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विहरेत् किं कुर्वाणः ? यत्किंचिदपि गृहस्थपरिचयादिकं प्रमादपदं दुश्चितनादिकं बंधस्य हेतुत्वात्पाशमिव मन्यमानः पुनः साधुर्लाभांतरे जीवितं बृंहयित्वा पञ्चात्परिज्ञाय मलापध्वंसी स्यात्. कोऽर्थः ? एकस्माल्लाभादन्यो लाभो लाभांतर; तस्मिन् लाभांतरे सति ज्ञानदर्शनचारित्रादीनां लाभावशेषे सति जीवितं शरीरं बृंहयित्वाहार भाटकदानेन धारयित्वा पञ्चाल्लाभमाप्तेरभाव (परिज्ञया ) कृत्वेदं मम शरीरं, अतःपरं ज्ञानादिगुणार्जकं नास्तीति परिचित्य प्रत्याख्यानपरिज्ञया भक्तं प्रवाख्यायाष्टकर्मलक्षणमलस्यापध्वंसको निवारकः स्यात्.
अर्थः- साधु, संयममार्गे परिशंकमान = चारित्रदूषणोनो वखतो वखत विचार करतो रही, पद- एटले धर्मस्थानोमां विचरे; संयममार्गमां विहार करे. केवीरीते विचरे ? ते कहे छे. गृहस्थपरिचयादिक कंइ पण दुष्ट चिंतन वगेरे प्रमादपद छेतेने बंधनो हेतु होवाथी पाश जेतुं मानतो तेमज लाभांतर एटले एक लाभ करतां बीजो लाभ होय - अर्थात् ज्ञान दर्शन चारित्रादिकनो विशेष लाभ होय तो जीवित शरीरने, बृंहणदइ- एटले आहाररूपी भाई दइने धारण करी पछीथी लाभ प्राप्तिनो अभाव जाणीने अर्थात् – ' हवे मारुं शरीर ज्ञानादिकगुण संपादन करवाने लायक रधुं नथी एम जाणी मलापध्वंसी थाय- अर्थात- प्रत्याख्यानपरिज्ञावडे भक्त = अन्नादिकनुं प्रत्याख्यान लइ अष्टकर्म लक्षण जे मळ छे तेना अपध्वंसक एटले निवारक = मटाडनार थयुं ॥ ७ ॥
अत्र मंडकचौरोदाहरणमुत्तराध्ययनबृहद्वृत्तिगतं कृतं संस्कृतीकृत्य लिख्यते — वेन्नातटे मंडिकनामा तुन्ना
For Private and Personal Use Only
भाषांतर अध्ययन४
||३३८||