________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
।.५५८
रथ बनाव्यो, ए रथमां बेसी सहस्रयोधी तण वैद्य ए विद्याधर पुरीमां गया त्यां जइ ए विद्याधरने हण्यो ते वारे हणातां दणातां ते उत्तराध्य-2
विद्याधरे कन्यानुं मस्तक कापी नाख्यु तेज क्षणे वैये औषध प्रयोगथी कन्या मस्तक संयोजित करी दीधुं. कन्या लइने चारे जणा यन मृत्रम्
| राजा पांसे आव्या त्यारे राजाए ए कन्या चारेने आपी दीधी, ते वखते कन्या बोली के-आ चारेमाथी मारी साथे जे चितामां | ॥५५८ प्रवेश करशे तेने हुँ वरीश; आटलं बोली पोते प्रथमथी खोदावी राखेली सुरंगना द्वार उपर चिता करावी हती तेमां प्रविष्ट थइ ते
समये ए कन्यानी साथे जे चितामा पेठो तेने ते कन्या परणी. दासीए पूछ्यु हे स्वामिनि ! ए चारमा कोण पेठो? राणी कहे अटाणे DEI निद्रा आवे छे तेथी काल रात्रे कहीश. एम बोली मृइ गइ. बीजे दिवस रात्रे हमेशनी पेटे राजा पोठ्या पछी दासीना पूछवाथी
राणीये कयु के-निमित्तवेदी जाणी शक्यो के आ मरशे नहि तेथी ते तेनी साथे पेठो. सुरंग मार्गे नीकली तेणीने परण्यो. आ o आठमी कथा कहेवाणी.
पुनरपि रात्रौ पृष्टा राज्ञी कथा माह-जयपुरे नगरे सुंदरनामा राजास्ति. सोऽन्यदा विपरीताश्वेनैकस्यामटव्यां ३ JE नीतः, ततो वल्गां शिथिलीकृत्याश्वात्स राजोत्तीर्य तम श्वं कचित्तरौ बध्वा स्वयमितस्ततो भ्रमन् कस्मिंश्चित्सरसि
जलं, पपौ, तत्रैकां सुरूपां तापसपुत्रीं ददर्श, तापसपुत्र्याहूतः स तापसाश्रमं पाप, तत्र तापसास्तस्य भृशं सत्कार चक्रुः सा कन्या तापसैस्तस्मै दत्ता, राज्ञा च परिणीता, तां नवोढां कन्यां गृहीत्वा तमेवाश्वमारुह्य पश्चादलितः, अंतरालमार्गे कचित्सरःपाल्यां राजा सुप्नो जाग्रनेवास्ति, राज्ञी तु सुप्ता निद्राणा च. अथ केनापि राक्षसेन तत्रागत्य नृप
For Private and Personal Use Only