SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्यपन सूत्रम् ॥५२७॥ अर्थ-आ पूर्वोक्त अर्थ सांभळी हेतु कारण प्रेरित एवा देवेन्द्र नमिराजर्षि प्रत्ये आम वचन बोल्या. ४१ भाषांतर हवे चारे आश्रमोना मध्यमां प्रथम गृहस्थाश्रमने वर्णवे छे अने ते साथे प्रवज्यानी दृढतानी परीक्षा पण करे छे. अध्ययन घोरासमं चईत्ताणं । अन्नं पच्छेत्थि आसमं ॥ इहैव पोसहरओ। भवाहि मणुआहिव ॥४२॥ ॥५२७॥ 6 मूल-(घोरासम) गृहस्थाधमनी (चात्ताण') त्याग करीने (अन्न आसम) बोजा चारित्र आश्रमने पित्थेसि] तमो सेयो छो, तेशु |JE योग्य छे! [मणुआहिवा] हे राजा! (इहेव) आ संसारमा रह्या थका तमे (पोलहरओ] पौषा वतमां रक्त [भवाहि] थाओ. ४२ व्या-भो मनुजाधिप! घोराश्रमं गृहस्थाश्रमं त्यक्त्वान्यं भिक्षुकाश्रमं प्रार्थयसि,घोरो हीनसत्वेनरोदुमशक्य, आ श्रम्यते विश्रामो गृह्यते यस्मिन् स आश्रमः, आश्रमाश्चत्वारः-ब्रह्मचारिगृहिवानप्रस्थभिक्षुरूपाः, तत्र गृहिणामाश्रमो हि दुरनुचरः पालयितुमशक्यस्तं परित्यज्यान्यमपरं हीनबलानां कातराणां सुखेनोदरभरणकरगसमर्थ भिक्षुणामाश्रम वांछसि. यत उक्तं--गृहाश्रमसमो धर्मो । न भूतो न भविष्यति ।। पालयति नराः शराः । क्लीवाः पाखण्डमाश्रिताः ॥शा सुर्वहं परिज्ञाय । घोरं गार्हस्थ्यमाश्रमं । मुंडननजटावेषाः । कल्पिताः कुक्षिपूर्तये ॥२॥ सर्वतः सुंदरा भिक्षा । रसा यत्र पृथक् पृथक् ।। स्यादैकयामिकी सेवा । नृपत्वं साप्तयामिकं ॥३॥ तस्मादिदं कातराणामाचरितं भवादृशानां शराणांन योग्यमिति हार्द. इहैवात्रैव गृहस्थाश्रमे पौषधे रतश्चतुर्दशीपूर्णिमोद्दिष्टामावास्याष्टम्यादितिथिषूपवासादिरतो भव ? अणुव्रतोपलक्षणं चैतत् , अस्योपादानं पर्वदिनेष्ववश्यं तपोऽनुष्टानख्यापकं, यद्यद् घोरं दुष्करं तत्तद्धर्मार्थिना | नरेणानुष्टेयं. यथानशनादीत्यंतर्गतहेतुकारणे स्वयमेव ज्ञेये. ॥४२।। For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy