________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यपन सूत्रम्
॥५१४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तवनारायणजुत्तेणं । भित्तणं कम्म केंचुयं ॥ मुंणी विगर्येसंगामो भवाओ परिमुच्चई ॥२२॥
मूल - [सद च] श्रद्धाने (नगर) नगररूप (किश्चा) करीने तथा [तब संवर] बाह्य तपरूप संवरने (अग्गल) कमाडना आगरीया करीने तथा (खतोनिऊणपगारं) क्षांतिरूपी प्राकारने करीने (तिगुतं) त्रण गुलिवडे गुप्त एवो [दुध धंसगं] बीजाथी पराभव न माडी शकाय तेवो प्राकार करीने २० (परक्कम) पराक्रमने ( धणु) धनुषरूप (कच्चा) करीने (च) तथा (इरिअं ) इर्या समितिने [सया ] सदा [जीवं] जीवो= धनुषनी प्रत्यंचा रूप करीने (धिरं च धर्मपरनी रतिने (केअणं) केतनरूप (किच्चा करीने (सच्चेण) सत्यताथी (पलिम'थर) तैयार करते धनुषने बांधवु. २१ (तवनारायजुत्तेणं) तपरूपी बाणवडे युक्त एवा (कमकंचुअं) कर्मरूपी तरने (भिक्षूण) भेदीने [ विगयसंगामो ] कर्मरूपी संग्रामने जीतेला थवा (मुणी) साधु (भावओ) संसार थकी ( परिमुच्चर ) | मुक्त थाय छे, २१
व्या०-- तिसृभिर्गाधाभिरिंद्रवाक्यस्य प्रत्युत्तरं ददाति -- भो प्राज्ञ ! मुनिर्जिनवचनप्रमाणकृत्सा धुर्भवात्संसारात्परिमुच्यते, परि समंतान्मुक्तो भवति, मुक्तिसौरूपभाक् स्यात् कथंभूतो मुनिः? विगतसंग्रामः विगतः संग्रामो | यस्मात्स बिगतसंग्रामः, सर्वशत्रूणां विजयात्संग्रामरहितो जात इत्यर्थः स मुनिः किं कृत्वा विगतसंग्रामो जातस्तदाह श्रद्धां तत्वश्रवणरुचिरूपां समस्तगुणाधारभूतां भगवद्वचने स्थैर्यबुद्धि नगरं कृत्वा, तत्र श्रद्धानगरे उपशमवैराग्यविवेकादीनि गोपुराणि कृत्वेत्यनुक्तमपि गृह्यते, तपो द्वादशविधं, संयमं सप्तदशविधं, अर्गलाप्रधानं कपाटमपि अर्गला, ततो अर्गलाकपाटं कृत्वा, पुनस्तस्य श्रद्धानगरस्य क्षांतिं प्रकारं कृत्वा, क्षमां वमं कृत्वा कथं नृतं प्राकारं ? निपुणं | परिपूर्ण धान्यपानीयादिभिर्भृतं पुनः कथंभूतं प्राकारं ? तिसृभिर्गुप्तिभिर्गुप्तं रक्षितं, गोपुराहालकोत्सूलकखातिकास्था
For Private and Personal Use Only
भाषांतर अध्ययन
॥५१४ ॥