________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
।
भाषांतर अध्ययन९
॥५०॥
उत्तराध्य- व्या०--अस्या गाधाया अर्थस्तु पूर्ववत् , अयमेव विशेषः-नमिराजर्षिर्देवेंद्रस्य वचनं श्रुत्वा देवेंद्रप्रतीदमब्रवीत् , पन मूत्रम्
He किमब्रवीदिखाह-- ॥५०९|| अर्थ-आ गाथानो अर्थ तो पूर्ववत् समजवो एटले-आ अर्थने सांभळीने ते पछी हेतु तथा कारण वडे पेरायेला नमिराजर्षि
| देवेंद्रने आ प्रमाणे वचन बोल्या. विशेष एटलोज छे के-नमिराजर्षि देवेंद्रनुं वचन सांभळी देवेंद्र प्रत्ये आ वचन बोल्या. १३ । सुहं वैसामो जीवामो । जेसि मो नत्थि किंचणं । मिहिलाए डझमाणाए । ने मे डाई किंचणं॥१४॥ मूल-(सुह) सुखे करीने (वसामो) अमे पसीभो छीये अने (जीयाम) जीवीए छीये (जेसिभो) जे भमारु' (किवण') कांड पण धस्तु | (नस्थि) नथी. तेथी करीने (मिहिलाए) मिथिला नगरी (उजामाणीए) बळते सते [मे] मारु (कि'चण) कांइपण (न डज्झइ)बळतुं नथी.
व्या०--भो प्राज्ञ! वयं सुखं यथास्यात्तथा वसामः सुखं तिष्टामः, सुग्वं यथास्यात्तथा जीवामः प्राणान् धारयामः, भो इत्यस्माकं किंचन किमपि स्वल्पमपि ज्ञानदर्शनाभ्यां विना परं किमपि स्वकीय नास्ति, यत्किचिदात्मीयं भवति तद्विलोक्यते, अग्निजलाधुपद्रवेभ्यो रक्ष्यते, यदात्मीयं न भवति तस्याथै केन खिद्यते? यदुक्तं-एगो मे सासओ अप्पा।
नाणदंसणसंजुआ ।। सेसाणं बाहिरा भावा । सञ्चे मंजोगलक्खणा ॥१॥ तदेव दर्शयति-मिथिलायां नगर्या दह्यमाJE नायां मे मम किमपि न दह्यते, इति हेतोः सर्वेऽपि स्वजनधनधान्यादयः पदार्था मत्तोऽतिशयेन भिन्नाः, एतेषां विनाशे
न चास्माकं विनाश इत्यर्थः ॥१४॥
نفنوفيامنا نيالانسان فحالمخالفيافيليكافحاقيقتاه
For Private and Personal Use Only