SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org । भाषांतर अध्ययन९ ॥५०॥ उत्तराध्य- व्या०--अस्या गाधाया अर्थस्तु पूर्ववत् , अयमेव विशेषः-नमिराजर्षिर्देवेंद्रस्य वचनं श्रुत्वा देवेंद्रप्रतीदमब्रवीत् , पन मूत्रम् He किमब्रवीदिखाह-- ॥५०९|| अर्थ-आ गाथानो अर्थ तो पूर्ववत् समजवो एटले-आ अर्थने सांभळीने ते पछी हेतु तथा कारण वडे पेरायेला नमिराजर्षि | देवेंद्रने आ प्रमाणे वचन बोल्या. विशेष एटलोज छे के-नमिराजर्षि देवेंद्रनुं वचन सांभळी देवेंद्र प्रत्ये आ वचन बोल्या. १३ । सुहं वैसामो जीवामो । जेसि मो नत्थि किंचणं । मिहिलाए डझमाणाए । ने मे डाई किंचणं॥१४॥ मूल-(सुह) सुखे करीने (वसामो) अमे पसीभो छीये अने (जीयाम) जीवीए छीये (जेसिभो) जे भमारु' (किवण') कांड पण धस्तु | (नस्थि) नथी. तेथी करीने (मिहिलाए) मिथिला नगरी (उजामाणीए) बळते सते [मे] मारु (कि'चण) कांइपण (न डज्झइ)बळतुं नथी. व्या०--भो प्राज्ञ! वयं सुखं यथास्यात्तथा वसामः सुखं तिष्टामः, सुग्वं यथास्यात्तथा जीवामः प्राणान् धारयामः, भो इत्यस्माकं किंचन किमपि स्वल्पमपि ज्ञानदर्शनाभ्यां विना परं किमपि स्वकीय नास्ति, यत्किचिदात्मीयं भवति तद्विलोक्यते, अग्निजलाधुपद्रवेभ्यो रक्ष्यते, यदात्मीयं न भवति तस्याथै केन खिद्यते? यदुक्तं-एगो मे सासओ अप्पा। नाणदंसणसंजुआ ।। सेसाणं बाहिरा भावा । सञ्चे मंजोगलक्खणा ॥१॥ तदेव दर्शयति-मिथिलायां नगर्या दह्यमाJE नायां मे मम किमपि न दह्यते, इति हेतोः सर्वेऽपि स्वजनधनधान्यादयः पदार्था मत्तोऽतिशयेन भिन्नाः, एतेषां विनाशे न चास्माकं विनाश इत्यर्थः ॥१४॥ نفنوفيامنا نيالانسان فحالمخالفيافيليكافحاقيقتاه For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy