________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
JEL
उत्तराध्य-16 एयमढ निसामित्ती । हेऊकारणचोइओ॥ तओ नमि रायरिसिं । देविंदो ईणमब्बी ॥११॥ भाषांतर यन सूत्रम्
मूल-ए) आ (अट्ट) अर्थने (निसामित्ता) सांभळीने (तओं) त्यारपछी (हेऊकारणेचोइओ) हेतुना कारणधी प्रेरायला (देविंदो अध्य ॥५०७॥ देवेद्रो (नमि) नेमि (रायरिसि) राजा प्रत्गे (इण) आ प्रमाणोना वचनो (अम्बवी) बोल्या. ११
BET॥५०७|| व्या-ततस्तदनंतरं देवेंद्रो नमिराजर्षिप्रतीदं वक्ष्यमाणं वचनमब्रवीत् , किं कृत्वा? एतमर्थ निशम्य, कीदृशो ३६ | देवेंद्रः हेतुकारणाभ्यां प्रेरितः, अथवा हेतुकारणयोर्विषये नमिराजर्षिणा प्रेरितः, पूर्व हींद्रेण नमिराजषिप्रतीत्युक्तं, JE भो नमिराजर्षे! एतेषामाकंदादिदारुणशब्दहेतुत्वात्तव दीक्षाग्रहणमयुक्तं, पुनस्तेषामाकंदादिशब्दरूपकार्यस्य तव दीक्षा
ग्रहणमेव कारणमित्युक्ते सति नमिराजर्षिणा च तेषामानंदादिदारुणशब्दस्य स्वार्थ एव हेतुकारणे उक्ते, तेनासिद्धोऽयं भवदुक्तो हेतुःकारणं प्राप्य सिद्धमेवेति राजर्षिर्णेद्रः प्रेरितः सन्निदं वचनं नमिराजर्षिप्रति पुनरुवाचेत्यर्थः...११॥ ____ अर्थ-तदनंतर देवेन्द्र नमिराजर्षि पत्ये आम्हवे कहेवाशे ते वचन बोल्या. केम बोल्या? ते कहे छे-आ अर्थ सांभळीने हेतु | तथा कारणथी मेरित एवा देवेन्द्र, अथवा हेतु तथा कारण विषयमा नमिराजर्षिये प्रेरितः; प्रथम इन्द्रे नमिराजर्षि प्रत्ये कयु के-हे
नमिरोजर्षे! आ आक्रंदादिक दारुण शब्दोनु हेतु होवाथी तमारे दीक्षा ग्रहण करवी योग्य नथी, केमके तेओना आक्रंदादि शब्दरूप । कार्यन तमारुं दीक्षा ग्रहण कारण हे त्यारे नभिराजर्षिए कयु के-तेओना आक्रंदादि शब्दोनु कारण तथा हेतु तेओनो स्वार्थज
छे, तेथी तमे कल्पेलो हेतु असिद्ध छे, खरं कारण में कडं ते सिद्ध छे; एम राजर्षिए मेरायेला इंद्र नमिराजर्षि प्रत्ये आ वचन बोले के
For Private and Personal Use Only