SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥५०३॥ S www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (नमिरायरिसी) नमि राजर्षि (विदे) देवेंद्र प्रत्ये (इण) आ प्रमाणोना वचन (अम्बवी) बोल्पा. ८ व्या०-- तत इंद्रप्रश्नानंतरं नमिराजर्षिर्देवेन्द्रमिदमब्रवीत् किं कृत्वा ? एतमर्थमित्यर्थप्रतिपादकं शब्दं निशम्य श्रुत्वा कथंभूतो नमिराजर्षिः ? हेतुकारणाभ्यां चोदितः प्रेरितः हेतुकारणचोदीतः, तत्र हेतुः पंचावयववाक्यरूपः, तत्र कारणं च येन विना कार्यस्योत्पत्तिर्न भवति, पंच अवयवा इमे प्रतिज्ञा १ हेतु २ उदाहरण ३ उपनय ४ निगमन ५ रूपाः, पक्षवचनं प्रतिज्ञा १ साध्यसाधकं हेतुः २ तत्सादृश्यदर्शनमुदाहरणं ३ उदाहरणेन साध्येन च संयोजनमुपनयः ४ हेतूदाहरणोपनयैः साध्यास निश्चयीकरणं निगमनं ५ तथैव दर्शयति तव धर्मार्थिनोऽस्मन्नगराद्गृहात्कुटुंबादा निःसरणं दीक्षाग्रहणमयुक्तमिति प्रतिज्ञावाक्यं कस्माद्धेतोः? आकंदादिदारुणशब्दहेतुत्वात् इदं हेतुवाक्यं २ यद्यदादादिदारुणशब्दहेतुकं भवति तत्तद्धर्मार्थिनः पुरुषस्यायुक्तं, किंवत् ? हिंसादिकर्मवत् यथा हिंसादि कर्मादादिदारुणशब्द हेतुकं तद्विसादिकर्म च धर्मार्थिनोऽप्ययुक्तं भवति, इदमुदाहरणवाक्यं ३ तस्मात्तथा तवापि धर्मार्थिनो निःसरणमयु, इदमुपनयवाक्यं ४ तस्मादाकंदादिदारुणरौद्रशब्द हेतुत्वाद्विसादिकर्मवत्सर्वथा तब गृहात्कुटुंबान्नगरानिःसरणमयुक्तमेव, इति निगमनवाक्यं ५ इति पंचावयवात्मको हेतुरुच्यते. कारणं दर्शयति-यदस्य पूर्वमसतो वस्तुन | उत्पादकं तत्तस्य कारणं, भवतो गृहानिःसरणं, दारुणशब्दकार्यस्य कारणं ज्ञेयं, यदा भवतो गृहान्निःसरणं पूर्व जातं, तदा पश्चादाकंदादिशब्दलक्षणं कार्य जातं, यदा भवतो दीक्षाग्रहणं न स्यात्तदाकंदादिशब्दश्च कथं स्यादित्यर्थः ॥८॥ एवं हेतुकारणाभ्यामिद्रेण प्रेरितो नमिराजर्षिरध यदब्रवीत्तदद्येतनया गाथयाह- For Private and Personal Use Only भाषांतर अध्ययन‍ ॥५०३॥
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy