________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥४६८॥
३९' आ समये साध्वीए पोतानुं तमाम चरित्र प्रथमथी मांडीने कही संभळाव्यु. उत्तराध्यपन सूत्रम्
सआर्या मातरं दधिवाहनं च पितरं मत्वा जहर्ष, तथापि करकंडुनृपोऽभिमानास्वपितरं दधिवाहनं नेतु नोत्सहते, JE तदा साध्व्यपि दधिवाहनसमीपेगता,दधिवाहनभृत्यैरुपलक्षिता, दधिवाहनभूपाय राज्ञी साध्वीरूपा समागतेति वर्धा॥४६८॥
पनिका दत्ता. अथ दधिवाहननृपोऽपि तां साध्वीं ननाम, गर्भवृत्तांतं च पप्रच्छ. साधन्यूचे सोऽयं ते तनयो येन सह | त्वया युद्धमारब्धमस्ति.
ते सांभळी ए आर्या पोतानी मा थाय तथा दधिवाहन पिता थाय ए जाणीने करकंडु मनमां हर्ष पाम्यो तथापि स्वाभिमानने लीधे पोताना दधिवाहन पिताने पण नमतुं देवा तेणे न इच्छ्यु. त्यारे पेली साध्वी दधिवाहन राजा पासे गइ तेने दधिवाहनना नोकरोए ओळखी अने राणी साध्वीरुपमा अत्रे आव्या छे एम राजा दधिवाहनने वधामणी दीधी. राजा दधिवाहन पण ते साध्वीने नम्या अने गर्भ संबंधी सघळो वृत्तांत पूछयो. साध्वीए कह्यं के–'ते आ तमारो पुत्र, जेनी साथे तमे युद्ध आरंभी रह्या छो.'
अथ दधिवाहननृपः प्रीतात्मा पादचारी करकंडुनृपंप्रति गत्या हे वत्स! उत्तिष्ठेत्युक्त्वा तमुत्थाप्याश्लिष्य च शिर| स्याजिघ्रनहर्षा श्रुजलसहितैस्तीर्थजलैः पुत्रोऽयं राज्यदयेऽपि दधिवाहनेनाभिषिक्तः, दधिवाहनः कविनाशाय स्वयं दीक्षां गृहीतवान् , करकंडुनपो राज्यद्वयं पालयामास, चंपायामेव स्वावासमकरोत्, तस्य गोकुलानीष्टान्यासन्. संस्थानाकृतिवर्णविशिष्ठानि गोकुलानि कोटिसंख्यानि तेन मेलितानि, सतानि निरंतरं पश्यन् प्रकामं प्रमोदं लभते.
SammemomUARRELEASE DDDDDDELDLAPELU
For Private and Personal Use Only