________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य'मरजीमां आवे ते माग' कहेतां विचारना बमळमो पडी कोटि द्रव्य सूधी आवतां पण पूर्ण न थयुः तृष्णानो अंतज नथी. १७
all भाषांतर पन सूत्रम् ___ आ तृष्णानुं मूल स्त्री होवाथी तेना परिहारार्थ कहे छे.
अध्ययन८ ॥४५२॥ नो रक्खसीसु गिज्झिज्जा । गंडवच्छासु णेगचित्तासु ॥ जाओ पुरिस पलोभित्ता। खेलंति"जहावा दोसेहि।।१०
॥४५२॥ JEL मूलार्थ-(गंडवच्छासु) गुमडा जेवा कुच छे अने (गचित्तासु) चचळ युक्त एबी (रक्खसीसु) राक्षसी जेवी श्रीओने विषे (णो
गिजिझज्जा) अभिलाषा करवी नहि. बळी (जाओ) जे स्त्रीओ (पुरिसं) पुरुषने (पलोभित्ता) वचनथी लोभ पमाडीने (जहावा) जेम ५(दासेहि) दासनी साथे क्रीडा करे तेम (खेलति) क्रीडा करे छे १८ JE व्या०-राक्षसीषु नो गृध्ध्यन्न विश्वसेत् , ज्ञानादिजीवितापहाराद्राक्षसीत्युक्तं. कथंभूतासु स्त्रीषु? गंडवक्षस्तु, गंडं गड
स्तदुपमत्वादुच्चैः कुचो वक्षसि यासांता गंडवक्षसस्तासु गंडवक्षस्सु, उच्चकुचस्फोटकवक्षस्कासु, वैराग्योत्पादनाथै कुचयोगेडोपमानं, विभवत्योत्पादमुपमानं. पुनः कीदृशीषु स्त्रीषु? अनेकचित्तासु, अनेकषु पुरुषेषु चित्तं यासां ता अनेकचित्तास्तासु, अथवानेकेषां पुरुषाणां चित्तं यासु ता अनेकचित्तास्तासु, अथवानेकानि चित्तानि संकल्पविकल्परूपाणि चिंतनानि यास ता अनेकचित्तास्नासु, याः स्त्रियो राक्षस्यः पुरुषं कुलीनं मानवं प्रलोभयित्वा त्वमेव मम भर्ता, स्वमेव मम जीवितं त्वमेव मम शरणमित्यादिवचनैर्वशीकृत्य प्रीतिमुत्पाद्य तैः पुरुषैः सह रमंते कीडंति, कैः? यथा दासयेथेव दासैः क्रीड्यते, ते कुलीनपुरुषा अपि स्त्रीमियामोहिताः संतो दासप्राया भवंति, यथा दासा गम्यता? स्थीयतां? इदं कार्य मा क्रियतामिति वचनं श्रुत्वा स्वाम्यादेशकारिणो भवंति, तथा नारीणां वशवर्तिनः पुरूषाः किंकरा भवतीत्यर्थः
مع تراجع العقلا تنس الام من الدين
DILDAUGUJuodthukaidu.UNAUL
المع البيان ان اقنعني
For Private and Personal Use Only