________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य-IDE
पंताणि चेव सेविजी । सीयपिंडपुराणकुम्मासं ॥ अव बुक्कसं पुलागं वा। जावणट्टाए निसेवए मंथु॥१२॥ Illभाषांतर यन सूत्रम् (जवणहार) शरीरपोषण माटे (पंताणि चेव) अस्वादिए आहारने (सेविजा) सेवे-जमे (सीअपिंड) शीत आहार (पुराण कुम्मा)
अध्ययन८ JC'पुराण-जुना अडद मग (अदु) अथवा (बुक्कस) कुशका [पुलागंवा] वाल चणा [मथु] बोर [निसेवए] खाय १२ ॥४४६॥
॥४४६॥ ___ व्या०-साधुर्यापनार्थ शरीरनिर्वाहार्थ प्रांतानि निरसाण्यन्नपानीयानि सेवेत, च पुनरंतान्यपि सेवेत, तानि प्रांतान्यतान्यन्नपानीयानि कानीत्याह-शीतं पिंडं, शीतः शाल्यादिस्तस्य पिंडः शीतपिण्डस्तं. पुनः पुराणकुल्माष, पुरागाः प्रभूनकालं यावत्संचिताः, पुराणाश्च ते कुल्माषाश्च पुराणकुल्माषाः पुरातनराजमाषास्तान, प्राकृतत्वादेकवचनं, 'अदुव'
अथवा 'चुक्कसं' अतिनिपीडितरसं तुषमात्रास्थितं, बुक्कसं मुद्गादीनां तुषं वा, अथवा पुलाकमसारं वल्लचणकादिकं, PE पुनः शरीरधारणाथै मं) बदरचूर्ण निषेवेत, बदरचूर्णस्यापि रूक्षतया प्रांतत्वं, अत्र यापनार्थमित्युक्तं तेनायमर्थो ज्ञेयः,
यदि त्वतिपातादिना तदेहयापना नैव स्योतत्ततो न निषेवेत, अपि स्थविरो ग्लानश्च येनाहारेण शरीरे सुखं स्यात्तDE दाहारं सेवेत, अयमर्थो ज्ञेयः ॥१२॥
__अर्थ-साधु, यापनार्थ शरीर निर्वाहार्थ प्रान्त=नीरस अन्नपानादि सेवे. ते प्रांत अन्नपान क्यां शीत=ठरी गयेल भात वगेरे, |
शीतपिंड, तथा पुराण कुल्माष बाफेला जूना चोळा बटाणा बगेरे, बुक्कस, मग वगेरेना फोतरां अथवा पुलाक असार भंसो अथवा Rall वाल चणा जेवी वस्तु अथवा मंथू एटले मुकेलां चणी बोरनो भूको; आवा प्रांत पदार्थो सेवे. बोरनो भूको पण रुक्ष होवाथी प्रांत
For Private and Personal Use Only