SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर ময়ন ॥४३०॥ उत्तराध्य-DE ॥ अथाष्टममध्ययनं प्रारभ्यते ॥ पन सूत्रम् पूर्वस्मिनध्ययने विषयत्याग उक्तः, स च निर्लोभस्यैव भवति, ततोऽष्टममध्ययन कपिलस्य महामुनेदृष्टांतभितं निर्लोभत्वदृढीकरणत्वं कथ्यते. पूर्व च कः कपिलः? कथं च स मुनिर्जातः? अतस्तदुत्पत्तिाच्यते॥४३०॥ अथ अष्टम अध्ययन आरंभाय छे. पूर्व अध्ययनमा विषय त्याग कयो ते निर्लोभनेज होइ शके तेथी आ अष्टम अध्ययन कपिल महामुनिना दृष्टांतथी गर्भित निर्लोभताने दृढ करवा कहेवाय छे. प्रथम तो ए कपिल कोण तथा ते महामुनि केम कहेवाणा? तेने माटे तेनी उत्पत्ति कहेवाय छे. कौशांब्यां नगयो जितशत्रुराजा राज्यं करोतिस्म, तत्र काश्यपो ब्राह्मणः स चतुर्दशविद्यास्थानपारगः पौराणां राज्ञश्चातीवसम्मतः, तस्य राज्ञा महती वृत्तिर्दत्ता, काश्यपरब्राह्मणस्य यशा नाम्नी भार्या वर्तते, तयोः पुत्रः कपिलनामास्ति, तस्मिन् कपिछे बाल एव सति काश्यपो ब्राह्मणः कालं गतः, तदधिकारो राज्ञान्यस्मै ब्राह्मणाय दत्ता, सोऽश्वारूढश्छत्रेण ध्रियमाणेन नगरांतर्बजति. एकदा तं तथा व्रजतं दृष्ट्वा यशा भृशं गरोद. कौशांबी नगरीमा जितशत्रु राजा राज्य करता हता. त्यां कश्यप नामनो ब्राह्मण हतो ते चतुर्दश विद्यास्थानमां पारंगत होइ नगर निवासी जनोनो तेमज राजानो पण अत्यंत मानीतो हतो. तेने राजाए महोटी प्रवृत्तिगाम गरास वगेरे आपेल. आ काश्यप wwwwwwwwwww اعلان التايتانيا الطالمشاعطاللامبادانی For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy