________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भाषांतर अध्ययन
1३६॥४०१॥
| विचरे संयममार्गे प्रवर्ते ए साधुए केवा थq? लज्जू लज्जा एटले संयम तेणे युक्त अर्थात शरम राखीने तथा अप्रमश प्रमाद रहित उत्तराध्य-5t पन सूत्रम्
थइने प्रमत्त अणधार्या गृहस्थाने त्यांची पिंडपात=भिक्षा गोती लीए-गृहण करे. पंचमी विभक्तिने स्थाने अहीं 'पमत्तेहि ए पदमा
| तृतीया बहु वचन छे. १७ ॥४०१॥
अणुत्तरनाणी अणुत्तरदंसा। अणुत्तरनाणदंसणधरे॥अरहा नायपुत्ते । भयवं वेसालि वियाहिए तिबेमि॥१८॥ मूलार्थ:-(एवं) एम (से) ते महावीरस्वामी (उदाहु) कहेता हवा (अणुत्तर नाणी) सर्वोत्कृष्ट ज्ञानवान् तथा (अणुत्तरदंसी) सर्वोत्कृष्ट दर्शन वाळा (अणुत्तर नाण देसण घरे) तथा एककाळावच्छिन्न अनुत्तर ज्ञानदर्शन धारण करनारा बळी (भईन) पूज्य तथा (णायपुत्ते) सिद्धार्थना पुत्र (भयव) अष्टमहाप्रातिहादिक अतिशयोवडे युक्त तथा (वेसालिए) विशाल विशाला त्रिशलाना पुत्र (विआहिए) व्याण्या करनारा महावीरस्वामीए आ प्रमाणे कयुं छे (त्तिबेमि) एम हे जंबू हुँ तने कहुं ई. १८
व्या०-सुधर्मास्वामी जंबूस्वामिनं प्रत्याह हे जंबू! से इति सोऽर्हन ज्ञातपुत्रो महावीर: 'एवं उदाहुः' एवमुदाहृतवान. अहं तवाने इति ब्रवीमि, अर्हनिंद्रादिभिः पूज्यो ज्ञातः प्रसिद्धः सिद्धार्थक्षत्रियस्तस्य पुत्रो ज्ञातपुत्रः, कीदृशा महावीरः? भगवानष्टमहापातिहार्याधतिशयमाहात्म्ययुक्तः, पुनः कीदृशः? विशाला त्रिशला तस्याः पुत्रो वैशालिका, अथवा विशालाः शिष्यास्तीर्थ यशःप्रभृतयो गुणा यस्येति वैशालिकः, पुनः कीदृशो महावीरः? 'वियाहिए' इति व्याख्याता विशेषेणाख्याता द्वादश पर्षदासु समवसरणे धर्मोपदेशं व्याख्याता धर्मोपदेशक इत्यर्थः. पुनः कीदृशो महावीरः? अनुत्सरज्ञानी सर्वोत्कृष्टज्ञानधारी, पुनः कीदृशः? अनुन्नरज्ञानदर्शनधरः, केवलवरज्ञानदर्शनधारीत्यर्थः. अत्र
For Private and Personal Use Only