________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर ध्ययन
||३९९॥
उत्तराध्य
Modi वहिः स्यात्तावत्प्रमाणमाहारं पानीयं च गृहीत्वा कुर्यादित्यर्थः. कथंभूताहारं? कडं गृहस्थेनात्मार्थ कृतं, प्राकृतत्वाद्विपन सूत्रम्
भक्तिव्यत्ययः॥ १५ ॥ ॥३९९॥
अर्थ:-कालकांक्षी-अवसरनी प्रतीक्षा करतो साधु, कर्मोना हेतु कर्मोनां कारण भूत जे मिथ्यात्व, अविरति. कषाय योगः इत्यादिक छे तेने आत्माथी पृथक् करी संयम मार्गमां विचरे. कालकांक्षी पदनो अर्थ एवो छे के पोताना क्रियानुष्ठानना अवसरनी आकांक्षा करतो एवो साधु, पिंड आहार तथा पान=पाणी ए वेयनी मात्रा परिमाण सर लइने भक्षण करे. अर्थात-जेटली मात्राथी पोतानो संयम निर्वाह थइ शके तेटलाज प्रमाणमां आहार तथा पाणी लइ संयम निर्वाह करे आहार केवो लेवो? ते कहे छे. 'कई =गृहस्थे पोताने माटे करेलो होय तेवोज आहार लेवो. प्राकृत होवाथी विभक्ति व्यर्थ छे. १५
सन्निहिं च न कुविजा । लेवमायाइ संजए । पक्खो पतं समादाय । निरवेक्खी परिव्वए ॥१६॥ मूलार्थः-(च) तथा (संजए) साधु (लेवमायाइ) लेपना लेश वडे [सनहिं] संनिधि खाद्यपदार्थोनो संचय (नकुबिजा) करे नहि [पक्खा] पनी जेम (पत पात्र (समदाय) ग्रहण करीने (निरविक्खौ) इच्छा रहित नि:स्पृह एवो सतो (परिब्बए) संयममार्गमा विचरे.॥१६॥
व्या०-च पुनः संयतः साधुर्लेपमात्रयापि संनिधि न कुर्यात् , लेपस्य मात्रा लेपमात्रा, तया लेपमात्रया सं सम्यकप्रकाBEरेण निधीयते स्थाप्यते दुर्गतावात्मा येन स संनिधितगुडादिसंचयतं न कुर्यात् , यावता पात्रंलिप्यते तावन्मानमपि
धृतादिकं संचयेत्, भिक्षाराहारं कृत्वा पात्रं समादाय पात्रे गृहीत्वा निरपेक्षःसन्निः स्पृहः सन् , साधुमार्गे प्रवतंत.क इव?
For Private and Personal Use Only