________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। पुरुषगन्धमपि न लंघयिष्यन्ति मम कदाचिदाज्ञां करिष्यन्ति मे मततं चित्तानन्दातिरेक प्रसादयिष्यन्ति मां दर्शितकृत्रिमकोपविकारं विधास्यन्ति कामोत्कोचकरणबहूनि चाटुशतानि प्रकटयिष्यन्तौंगिताकारैम हृदयसनावं हरिष्यन्ति नानाविकारविब्बोकममानसं हनिष्यन्ति मामनवरतं ता: परस्परेर्यया माभिलाषं कटाचविक्षेपैरिति / तथा भविष्यति मे विनीतो दक्षः शुचिः सुवेषोऽवमरज्ञो हृदयग्राही मय्यनुरक्तः समस्तोपचारकुशलः शौर्योदार्यसम्पन्नः मकलकलाकौशलोपेतः प्रतिपत्तिनिपुणोऽपहसित शक्रपरिकरः परिकर इति / तथा / भविष्यन्ति मे निजयशःशुभ्रसुधाधबलतया खचित्तमनिभा अत्युच्चतया च हिमगिरिमकामा विचित्रचित्रोज्वला वितानमालोपशोभिता: शालभञ्जिकाद्यनेकनयनानन्दकारिरूपरचनाकलिता बहुविधशाला विमाला नानाप्रकारप्रकोष्ठविन्यामा अतिविस्तीर्णानेकाकारस्थानमण्डपपरिकरिताः समंतान्महाप्राकारपरिचिप्ता अपहमितविबुधाधिपावामाः सप्तभूमिकादयो भूयांमः प्रामादाः / तथा करिष्यन्ति मे भवने सततं प्रकाश मरकतेन्द्रनौलमहानौलकतनपद्मरागवज्रवैदूर्येन्दुकान्तसूर्यकान्तचडामणिपुष्परागादिरत्नराशयः / तथा विराजिष्यन्ते मम मन्दिरे समन्तात्पौतोद्योतमादर्शयन्तो हाटककूटाः / तथा भविष्यन्ति मम मदनेऽनन्ततया हरिणधान्यकुप्यादिकमनास्थास्थानम् / तथा नन्दयिष्यन्ति मे हृदयं मुकुटाङ्गदकुण्डलपालम्बादयो भूषणविशेषाः / तथा जनयिष्यन्ति मे चित्तरतिं चौनांकपट्टांशुकदेवांशुकप्रमतयो वस्त्र विस्ताराः / तथा वर्द्धयिष्यन्ति मे मानसानन्दं मणि For Private And Personal Use Only