SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 488 एवं च स्थिते / अमौ वराकाः सर्वेऽपि डोलायन्ते भवोदधौ / अस्थाः कुदृष्टेर्वोर्यण शुद्धधर्मवहिष्कृताः // तत्त्वमार्गमजानन्तो विवदन्ते परस्परम् / खाग्रहं नैव मुञ्चन्ति रयन्ति हितभाषिणे / तदेषा भुवनख्याता मिथ्यादर्शनवमला। कुदृष्टिविलमत्येव बहिरङ्गजनाहिता // यस्वेष विष्टरे तुङ्गे निविष्टः प्रविलोक्यते / प्रसिद्ध एव भद्रस्य म नूनं रागकेसरौ // एनं राज्ये निधायोचैर्महामोहनराधिपः / गतचिन्ताभरो नूनं कृतार्थो वर्ततेऽधुना // केवलं दत्तराज्येऽपि महामोहनरेश्वरे। सविशेषं करोत्येष विनयं नयपण्डितः // महामोहनरेन्द्रोऽपि सर्वेषामग्रतः स्फुटम् / अस्यैव भोः सुपुत्रस्य प्रभुत्वं ख्यापयत्यलम् // तदेवं स्नेहसंबद्धौ पितापुत्रौ परस्परम् / एतावेव वशीकत क्षमौ भद्र जगत्त्रयम् // यावविप्रतपत्येष नरेन्द्रो रागकेसरी। बहिरङ्गजने तावत्कौतस्त्यः सुखमङ्गमः / / यतोऽयं भद्र संसारसागरोदरवर्तिषु / बहिर्लोके पदार्थषु प्रौतिमुत्पादयत्यलम् // मंक्लिष्टपुण्यजन्येषु संक्लिष्टेषु स्वरूपतः / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy