________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 53 स्थानं धर्माख्यपुरुषार्थमाधनविकलम्स कीदृशी खल्वस्य पुरुषतेति तेषामनादरदृष्टेः / तथा / बालानां मिथ्यात्वाध्यातचेतसां तथाविधलोकानां कथञ्चिदवातविषयसुखलवानां भवत्येवायं पापिष्ठजीवः क्रीडनावासो दृश्यन्ते हि धनगौद्धरचित्तैस्तथाविधकर्मकरादयो नानाप्रकारं विडम्ब्यमानाः / तथा पापकर्मणां फलप्ररूपणावसरे भवत्येवं विधो जीवो दृष्टान्तः। तथा हि / भगवन्तः पापकार्माणि दर्शयन्तो भव्यजन्तनां संवेगजननार्थमौदृशजीवानेव दृष्टान्तयन्तीति। यत्पुनरवाचि यदुत। अन्येऽपि बहवः सन्ति रोरास्तत्र महापुरे / केवलं तादृशः प्रायो नास्ति निर्भाग्यशेखरः // तदेतदात्मीयजीवस्यात्यन्तविपरीतचारितामनुभवताभिहितं मया / योऽयं मदीयजीवोऽधरितजात्यन्धभावोऽस्य महामोहोऽपहस्तितनरकतापोऽस्य रागः / उपमागोचरातीतोऽस्य परेषु द्वेषः / अपहमितवैश्वानरोऽस्य क्रोधो लघकतमहाशैलराजोऽस्य मानो विनिर्जितभुजगवनितागतिरस्य माया दर्शितस्वयम्भरमणमागरलघुभावोऽस्य लोभः स्वप्नपिपासाकारमस्य विषयलाम्पश्यं भगवद्धर्मप्राप्तेः प्रागामौत्स्वसंवेदनसिद्धमेतत् / अहमेवं तर्कयामि नैवमुल्वणदोषताप्रायोऽन्यजीवानां यथा चैतत्मोपपत्तिकं भवति तथोत्तरत्र प्रतिबोधावसरे विस्तरेणाभिधास्यामः / यत्ततं यथा सौ रोरस्तत्रादृष्टमूलपर्यन्ते नगरे प्रतिभवनं भिक्षामटन्नेवं चिन्तयति / यदुत अमुकस्य देवदत्तस्य बन्धुमित्रस्य जिनदत्तस्य च ग्टहेऽहं स्निग्धां स्पृष्टां बहौं, सुसंस्कृतां भिक्षां लस्ये ताञ्चाई For Private And Personal Use Only