SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 520 उपमितिभवप्रपञ्चा कथा / नाकलयति तस्य हितरूपता न चेतयते तं वारणार्थं लगन्तमपि भरौरे। ततो वारयतो वचनेन धारयतो हस्तेन तस्य समयज्ञस्य समक्षमेव बलात्प्रवृत्तो भक्षयितमाहारं वेल्लहलः / ततः समुत्कटतयाजोर्णस्य प्रबलतया ज्वरस्य न क्रमतेऽसौ गलकेनाहारः / तथापि बलादेव कामितः कियानपि वेल्लहलेन। ततः समुहत्तं हृदयं मंजातः कलमलकः संपन्नं वमनं विमिश्रितं च तेन वमनेन सर्वमपि पुरतो विन्यस्तं भोजनं / ततश्चिन्तितं वेल्लहलेन / क्षुधाक्षामं शरीरं मे नूनमूनतया भृशम् / एतद्धि वायुनाकान्तमन्यथा वमनं कुतः // एवं स्थिते / रिक्तकोष्ठं शरीरं मे वाताक्रान्तं विनंक्ष्यति / ततश्च प्रौणयामौदं भुञ्जे भूयोऽपि भोजनम् // ततोऽसौ वान्तिसंमिश्र तत्पुरःस्थितभोजनम् / निर्लज्जो भोकुमारब्धः सर्वेषामपि पश्यताम् // तदृष्ट्वा समयज्ञेन प्रोतः पूत्कुर्वता भृशम् / देव देव न युनं ते कतुं काकस्य चेष्टितम् // मा च राज्यं शरीरं च यशश्च मशिनिर्मलम् / देव हारय भनेन त्वमेकदिनभाविना // अन्यच्चेदं सतां निन्द्यममेध्यं शौचदूषणम् / उद्वेगहेतु नो भकं देवः खादितुमईति // देव दुःखात्मकं चेदं सर्वव्याधिप्रकोपनम् / गाढमुल्वणदोषाणां विशेषेण भवादृशाम् / / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy