________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 463 यद्येवं ततः शीघ्र विधीयतां भवता तातादेशः / विमर्शनाभिहितं / एष सज्जोऽस्मि / केवलं विस्तीर्णा वसुन्धरा नानाविधा देशा भूयामि राज्यान्तराणि / तद्यदि कथंचिन्मे कालक्षेपः स्यात्ततः कियतः कालाविवर्तितव्यं / विचक्षणेनोक्र / भद्र संवत्सरस्ते कालावधिः / विमर्श: प्राह / महाप्रसादः / ततो विहितप्रणामश्चलितो विमर्शः // अत्रान्तरे शुभोदयस्य पादयोर्निपत्याभिवन्द्य निजचारुतां प्रणम्य च जननौजनको प्रकर्षणाभिहितं / तात यद्यपि ममार्यकताताम्बाविरहेऽपि न मनसो निर्वृतिस्तथापि महचरतया मामे मम गाढतर प्रतिबद्धमन्तःकरणं / नाहं मामेन विरहितः क्षणमात्रमपि जीवितमुत्महे / ततो मामनुजानौत ययं येनाहमेनं गच्छन्तमनुगच्छामौति / एतच्चाको नमितापत्यवेहमोहपूरितहदयेनानन्दोदकबिन्दुसन्दोहलावितनयनपुटेन विचक्षणेन दक्षिणकराङ्गुलीभिरुनामितं प्रकर्षम्य मुखकमलकं दत्ता चुम्बिका श्राघ्रातो मूर्धप्रदेश: / माधु वत्म माध्विति वदता निवेशितश्चासौ निजोमङ्गे / शुभोदयं च प्रत्यभिहितं / तात दृष्टो बालकस्य विनयः निरूपितो वचनविन्यासः श्राकलितः स्नेहसारः / शुभोदयः प्राह / वत्म किमत्राश्चर्थ / त्वया बुद्धेर्जातस्येदृशमेव चेष्टितं युज्यते / किं च वत्म / न युक्तमिदमस्माकं स्वषापौत्रकवर्णनम् / विशेषतस्तवाभ्यणे यत एतदुदाहृतम् // प्रत्यक्षं गुवरः स्तुत्याः परोक्षं मित्रबान्धवाः / भृतका कर्मपर्यन्ते नैव पुत्रा मृताः स्त्रियः // For Private And Personal Use Only