________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / पुण्योदयो मनस्तापागाढं जातोऽतिदुर्बलः // ततो मां तादृशं वीक्ष्य विरकाः सर्वबान्धवाः / इदं जल्पितमारब्धा हसन्तस्ते परस्परम् // पश्यताहो विधेः कीदृगस्थानविनियोजनम् / स्त्रीरत्नमौदृशं येन मूर्खणनेन योजितम् // स्तब्धोऽभून्मीभावेन प्रागेष रिपुदारणः / श्रामाद्यमा पुनर्भायीं गर्वणन्धोऽधुना ह्ययम् // स एव वर्तते न्यायो लोके यः किल श्रूयते / एक म वानरस्तावद्दष्टोऽन्यदृषणेऽलिना // तदेषा चारसर्वाङ्गी मद्भार्या नरसुन्दरौ / करिणीव खरस्योच्न योग्यास्य मृगेक्षणा // अन्यदा नरसुन्दर्या सद्भावार्पितचित्तया / स्नेहगर्भपरीक्षार्थं चिन्तितं निजमानसे // किं ममार्पितसद्भावः किं वा नो रिपुदारणः / श्रा ज्ञातं स्नेहसर्वस्वं गुह्याख्याने न गम्यते // अनाख्येयमतः किंचिगुह्यमर्वस्वमञ्जमा / पृच्छाम्येनं दृढस्नेहे ततो व्यनिर्भविष्यति // ततश्चिन्तितं नरसुन्दर्या / कौदृशं पुनरहं गुह्यमधनार्यपुत्र पृच्छामि। इं ज्ञातं तावत्सुनिश्चितमिदं मया / यदत नितरां कमनीयशरोरोऽपि रताशोकपादपवदेष निखिलकलाकलापकौअलफलविकल एवार्यपुत्रः / यतो विजानाभावनिताझ्यातिरेकादेव तथाविधोऽस्य तदा सभामध्ये मनःक्षोभोऽभूत्तदधुना तदेव For Private And Personal Use Only