________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतौयः प्रस्तावः / 426 किं विद्यतेऽधिकारोऽत्र नेति नेति गुरोर्वचः // राज्ञा चिन्तितम् / अये विज्ञाततत्त्वोऽहं श्रद्धाचालितमानसः / ततोऽस्ति मेऽधिकारोऽत्र गुरूके कर्मणि ध्रुवम् // ततो राजा समुद्भूतवी-लामो यतीश्वरम् / प्रणम्य पादयोरेवं म प्राह विहिताञ्जलिः // यदादिष्टं भदन्तेन किल कर्मातिनिघणम् / तदहं कर्तुमिच्छामि नाथ युभदनुज्ञया // सूरिणोतं महावौर्य युक्तमेतद्भवादृशाम् / अनुज्ञातं मयापौदं ज्ञातं तत्त्वं त्वयाधुना // ततः सरभसेन नरपतिना विलोकितं पार्श्ववर्तिनो विमलमतेर्मन्त्रिणो वदनं / श्रादिशतु देव इति ब्रुवाणोऽसौ स्थितः प्रहतरः / नृपतिनाभिहितं / प्रार्य त्यजनीयो मया राज्यखजनदेहादिमङ्गः निहन्तव्या भगवदादेशेन रागादयः पोषणीयान्यहनिशं ज्ञानादीनि ग्रहौतव्या भागवतौ दीक्षा। ततो यदस्य कालस्योचितं तत्तर्ण कुरुष्वेति। विमलमतिराह। यदाज्ञापयति देवः। किं तु न मयैव केवलेनास्य कालस्योचितं विधेयं किं तहि यान्येतान्यन्तःपुराणि ये चैते सामन्ता यश्चान्योऽपि राजलोको या चेयं समस्तापि परिषत् तैः सर्वै रेवास्य कालस्योचितं कर्तव्यं / राज्ञा चिन्तितं। ये मयायमादिष्टः किल मम दौवाग्रहणकाले यदुचितं जिमस्नपनपूजादानमहोत्मवादिकं तत् कुरुष्वेति / तदयं किमेवमुलपति / अहो गम्भौरः कश्चिदभिप्रायः / For Private And Personal Use Only