________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः। ___401 तातेमाभिहितं। एवं भवत् / अत्रान्तरे मयाभिहित। अहो कियद्दूरे तत्तावकीनं शार्दूलपुरमितः स्थानात् / स्फुटवचनः प्राह / सार्धयोजनशते / मयाभिहितं / मैवं वोचः / स्फुटवचनः प्राह / तर्हि यावरे तत्कथयत स्वयमेव कुमारः। मयाभिहितं / गव्यूतेनोने मार्धयोजनशते / स्फुटवचनः प्राहः / किमेतत् / मयाभिहितं / श्रुतमस्माभिर्बालकाले / स्फुटवचनः प्राह / न सम्यगवधारितं कुमारेण / मयो / त्वया कथमवधारितम् / स्फुटवचनः प्राहः / गणितं मया पदं पदेन / मयाभिहितं / सुनिणेतमिदमस्मा भिरप्याप्तप्रवादात् / स्फुटवचनेनोतं / कुमार विप्रतारितः केनापि / न चलतीदं मदौयं प्रमाणं तिलतुषत्रिभागमात्रेणापि // ततो मामेष दुरात्मा लोकमध्येऽलोकं करोतीति चिन्तयतो मे जम्भितं वैश्वानरेण प्रहमितं हिंसया। प्रयुक्ता योगशक्तिः / कृतो द्वाभ्यामपि मदीयशरोरेऽनुप्रवेशः / ततः संजातोऽहं साक्षादिव प्रलयज्चलनः। समाकृष्टं दिनकरकरनिकरकरालं करवालं // पत्रान्तरे चिन्तितं पुण्योदयेन। यदुत पूर्ण ममाधुनावधिः / पालितो भवितव्यता निर्देशः / न योग्योऽयमिदानौं नन्दिवर्धनकुमारो मत्सम्बन्धस्य / तस्मादपक्रमणमेव मेऽधुना श्रेयः / इत्यालोथ नष्टः पुण्योदयः // मया कुर्वतो हाहारवं तावतो जनसमुदायस्याग्रत एव अविचार्य कार्याकार्यमेकप्रहारेण कृतो द्विदलः स्फुटवचनः / ततो हा पुत्र किमिदमकार्यमनुष्ठितमिति ब्रुवाण: ममुत्थितः सिंहासनात् तातश्चलितो मदभिमुखं वेगेन। मया चिन्तितं / श्रयमप्येतद्रप एव यो दुरात्मा मयापि कृतमिदम 1 For Private And Personal Use Only